Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.3 [2024/10/13 09:21] hostbg4.3 [2024/10/19 01:17] (目前版本) host
行 1: 行 1:
-स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।+<WRAP center box  >4 章 2 節</WRAP> 
 + 
 +स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।\\
 भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥ भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
-sa evāyaṁ mayā te ’dya +>sa evāyaṁ mayā te ’dya 
-yogaḥ proktaḥ purātanaḥ +>yogaḥ proktaḥ purātanaḥ 
-bhakto ’si me sakhā ceti +>bhakto ’si me sakhā ceti 
-rahasyaṁ hy etad uttamam +>rahasyaṁ hy etad uttamam
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>saḥ — 這個遠古和同樣的;eva — 當然的;ayam — 這;mayā — 由「我」;te — 向你;adya — 今日;yogaḥ — 瑜伽的科學;proktaḥ — 被講述;purātanaḥ — 很古老的;bhaktaḥ — 奉獻者;asi — 你是;me — 「我」的;sakhā — 朋友;ca — 還有;iti — 因此;rahasyam — 秘密;hi — 的確地;etat — 這;uttamam — 超然的。 <fs medium>saḥ — 這個遠古和同樣的;eva — 當然的;ayam — 這;mayā — 由「我」;te — 向你;adya — 今日;yogaḥ — 瑜伽的科學;proktaḥ — 被講述;purātanaḥ — 很古老的;bhaktaḥ — 奉獻者;asi — 你是;me — 「我」的;sakhā — 朋友;ca — 還有;iti — 因此;rahasyam — 秘密;hi — 的確地;etat — 這;uttamam — 超然的。
 </fs> </fs>
 +
 == 譯文 == == 譯文 ==
 「我今天就吿訴你這套古老的科學 ─ 闡釋生物跟至尊的關係的。你旣是我的奉獻者,又是我的朋友,必能了解這超然科學的奧秘。」 「我今天就吿訴你這套古老的科學 ─ 闡釋生物跟至尊的關係的。你旣是我的奉獻者,又是我的朋友,必能了解這超然科學的奧秘。」