Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.36 [2024/10/14 00:52] hostbg4.36 [2024/10/19 02:16] (目前版本) host
行 1: 行 1:
-अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।+<WRAP center box  >4 章 36 節</WRAP> 
 + 
 +अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।\\
 सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ सर्वं ज्ञानप्ल‍वेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥
-api ced asi pāpebhyaḥ +>api ced asi pāpebhyaḥ 
-sarvebhyaḥ pāpa-kṛt-tamaḥ +>sarvebhyaḥ pāpa-kṛt-tamaḥ 
-sarvaṁ jñāna-plavenaiva +>sarvaṁ jñāna-plavenaiva 
-vṛjinaṁ santariṣyasi +>vṛjinaṁ santariṣyasi
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>api — 就算;cet — 如果;asi — 你是;pāpebhyaḥ — 罪人的;sarvebhyaḥ — 所有;pāpa-kṛttamaḥ — 最大的罪人;sarvam — 所有這些罪惡的活動;jñāna-plavena — 由超然知識的船;eve — 當然地;vṛjinam — 困苦的海洋;santariṣyasi — 你會完全地渡過。</fs>  <fs medium>api — 就算;cet — 如果;asi — 你是;pāpebhyaḥ — 罪人的;sarvebhyaḥ — 所有;pāpa-kṛttamaḥ — 最大的罪人;sarvam — 所有這些罪惡的活動;jñāna-plavena — 由超然知識的船;eve — 當然地;vṛjinam — 困苦的海洋;santariṣyasi — 你會完全地渡過。</fs>