Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.37 [2024/10/14 00:54] hostbg4.37 [2024/10/19 02:16] (目前版本) host
行 1: 行 1:
-यथैधांसि समिद्धोऽग्न‍िर्भस्मसात्कुरुतेऽर्जुन ।+<WRAP center box  >4 章 37 節</WRAP> 
 + 
 +यथैधांसि समिद्धोऽग्न‍िर्भस्मसात्कुरुतेऽर्जुन ।\\
 ज्ञानाग्न‍िः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥ ज्ञानाग्न‍िः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
-yathaidhāṁsi samiddho ’gnir +>yathaidhāṁsi samiddho ’gnir 
-bhasma-sāt kurute ’rjuna +>bhasma-sāt kurute ’rjuna 
-jñānāgniḥ sarva-karmāṇi +>jñānāgniḥ sarva-karmāṇi 
-bhasma-sāt kurute tathā+>bhasma-sāt kurute tathā
  
 == 字譯 == == 字譯 ==
- 
 <fs medium>yathā — 好像;edhāṁsi — 柴木;samiddhaḥ — 盛燃的灰;agniḥ — 火;bhasmasāt — 變為灰燼;kurute — 同樣地;arjuna — 啊,阿尊拿;jñāna-agniḥ — 知識之火;sarva-karmāṇi — 所有物質活動的反應;bhasmasāt — 成為灰;kurute — 這樣;tathā — 相似地。</fs> <fs medium>yathā — 好像;edhāṁsi — 柴木;samiddhaḥ — 盛燃的灰;agniḥ — 火;bhasmasāt — 變為灰燼;kurute — 同樣地;arjuna — 啊,阿尊拿;jñāna-agniḥ — 知識之火;sarva-karmāṇi — 所有物質活動的反應;bhasmasāt — 成為灰;kurute — 這樣;tathā — 相似地。</fs>