Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg4.39 [2024/10/14 00:57] hostbg4.39 [2024/10/19 02:19] (目前版本) host
行 1: 行 1:
-श्रद्धावाँल्ल‍भते ज्ञानं तत्परः संयतेन्द्रियः ।+<WRAP center box  >4 章 39 節</WRAP> 
 + 
 +श्रद्धावाँल्ल‍भते ज्ञानं तत्परः संयतेन्द्रियः ।\\
 ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥ ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
 +>śraddhāvāḻ labhate jñānaṁ
 +>tat-paraḥ saṁyatendriyaḥ
 +>jñānaṁ labdhvā parāṁ śāntim
 +>acireṇādhigacchati
 +
 == 字譯 == == 字譯 ==
 +<fs medium>śraddhāvān — 一個忠心的人;labhate — 得到;jñānam — 知識;tat-paraḥ — 很依附着它;saṁyata — 在控制下;indriyaḥ — 感官;jñānam — 知識;labdhvā — 得到了;parām — 超然的;śāntim — 平靜;acireṇa — 很多地;adhigacchati — 達到。</fs>
  
-śraddhāvāḻ labhate jñānaṁ 
-tat-paraḥ saṁyatendriyaḥ 
-jñānaṁ labdhvā parāṁ śāntim 
-acireṇādhigacchati 
 == 譯文 == == 譯文 ==
- +「堅信不移,念念不離超然知識,抑制感官,很快便到達至高無上的靈性平和。
-<fs medium>śraddhāvān — 一個忠心的人;labhate — 得到;jñānam — 知識;tat-paraḥ — 很依附着它;saṁyata — 在控制下;indriyaḥ — 感官;jñānam — 知識;labdhvā — 得到了;parām — 超然的;śāntim — 平靜;acireṇa — 很多地;adhigacchati — 達到。</fs> +
-39.「堅信不移,念念不離超然知識,抑制感官,很快便到達至高無上的靈性平和。+
  
 == 要旨 == == 要旨 ==
 <fs medium>對 Krishna 堅信不移,可獲得 Krishna 知覺的知識。要是認爲只以 Krishna 知覺活動,便能達到最高的完美,即可稱爲堅信不移。堅信不移是,一面履行奉獻性服務,一面唱頌: Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare 。這樣,一切心意上的物質汚垢,淸洗殆盡。除此之外,人還該控制感官。堅信不移,控制感官,很快和很容易,便完全掌握 Krishna 知覺的知識。</fs> <fs medium>對 Krishna 堅信不移,可獲得 Krishna 知覺的知識。要是認爲只以 Krishna 知覺活動,便能達到最高的完美,即可稱爲堅信不移。堅信不移是,一面履行奉獻性服務,一面唱頌: Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare 。這樣,一切心意上的物質汚垢,淸洗殆盡。除此之外,人還該控制感官。堅信不移,控制感官,很快和很容易,便完全掌握 Krishna 知覺的知識。</fs>
 +
 <- bg4.38|上一節 ^ bg|目錄 ^ bg4.40|下一節 -> <- bg4.38|上一節 ^ bg|目錄 ^ bg4.40|下一節 ->