Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg4.4 [2024/10/13 09:25] hostbg4.4 [2024/10/19 01:18] (目前版本) host
行 1: 行 1:
-अर्जुन उवाच +<WRAP center box  >4 章 3 節</WRAP> 
-अपरं भवतो जन्म परं जन्म विवस्वतः ।+ 
 +अर्जुन उवाच\\ 
 +अपरं भवतो जन्म परं जन्म विवस्वतः ।\\
 कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥ कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
-arjuna uvāca +>arjuna uvāca 
-aparaṁ bhavato janma +>aparaṁ bhavato janma 
-paraṁ janma vivasvataḥ +>paraṁ janma vivasvataḥ 
-katham etad vijānīyāṁ +>katham etad vijānīyāṁ 
-tvam ādau proktavān iti +>tvam ādau proktavān iti
-== 字譯 ==+
  
 +== 字譯 ==
 <fs medium>arjunaḥ uvāca — 阿尊拿說;aparam — 後輩;bhavataḥ — 祢的;janma — 誕生;param — 長輩;janma — 誕生;vivasvataḥ — 太陽神的;katham — 如何;etat — 這;vijānīyām — 我要去了解;tvam — 祢;ādau — 在開始的時候;proktavān — 被訓導;iti — 如此。</fs>  <fs medium>arjunaḥ uvāca — 阿尊拿說;aparam — 後輩;bhavataḥ — 祢的;janma — 誕生;param — 長輩;janma — 誕生;vivasvataḥ — 太陽神的;katham — 如何;etat — 這;vijānīyām — 我要去了解;tvam — 祢;ādau — 在開始的時候;proktavān — 被訓導;iti — 如此。</fs> 
 == 譯文 == == 譯文 ==