Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg5.24 [2024/10/14 01:53] hostbg5.24 [2024/10/19 03:01] (目前版本) host
行 1: 行 1:
-24.「內樂內悅內明,而且內心活躍,實爲完美的玄秘主義者:在至尊處獲得解脫,而且最後跟至尊一起。 +<WRAP center box  >5 章 24  節</WRAP> 
-योऽन्त:सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव य: ।+ 
 +योऽन्त:सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव य: ।\\
 स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥ स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥
-yo ’ntaḥ-sukho ’ntar-ārāmas +>yo ’ntaḥ-sukho ’ntar-ārāmas 
-tathāntar-jyotir eva yaḥ +>tathāntar-jyotir eva yaḥ 
-sa yogī brahma-nirvāṇaṁ +>sa yogī brahma-nirvāṇaṁ 
-brahma-bhūto ’dhigacchati+>brahma-bhūto ’dhigacchati 
 == 字譯 == == 字譯 ==
 <fs medium>yaḥ — 誰;antaḥ-sukhaḥ — 內在的快樂;antaḥ-ārāmah — 內在的活動;tathā — 和;antaḥ-jyotih — 內在目標;eva — 的確地;yaḥ — 任何人;saḥ — 他;yogī — 神秘主義者;brahma-nirvāṇam — 在至尊中被解脫了(婆羅湼槃);brahma-bhūtaḥ — 自覺了;adhigacchati — 達到。</fs> <fs medium>yaḥ — 誰;antaḥ-sukhaḥ — 內在的快樂;antaḥ-ārāmah — 內在的活動;tathā — 和;antaḥ-jyotih — 內在目標;eva — 的確地;yaḥ — 任何人;saḥ — 他;yogī — 神秘主義者;brahma-nirvāṇam — 在至尊中被解脫了(婆羅湼槃);brahma-bhūtaḥ — 自覺了;adhigacchati — 達到。</fs>
 +
 == 譯文 == == 譯文 ==
 「內樂內悅內明,而且內心活躍,實爲完美的玄秘主義者:在至尊處獲得解脫,而且最後跟至尊一起。 「內樂內悅內明,而且內心活躍,實爲完美的玄秘主義者:在至尊處獲得解脫,而且最後跟至尊一起。
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>
 要是不能享受内在的快樂,又怎能退出追求表面快樂的外在活動呢?解脫了的人以事實經騐享受快樂。他能在任何地方,靜靜坐着,享受內在生命的活動。這樣解脫了的人再不會欲望外在的物質快樂。這境界稱爲梵覺,到達了,肯定可重返家園,回歸神首。</fs> 要是不能享受内在的快樂,又怎能退出追求表面快樂的外在活動呢?解脫了的人以事實經騐享受快樂。他能在任何地方,靜靜坐着,享受內在生命的活動。這樣解脫了的人再不會欲望外在的物質快樂。這境界稱爲梵覺,到達了,肯定可重返家園,回歸神首。</fs>
 +
 <- bg5.23|上一節 ^ bg|目錄 ^ bg5.25|下一節 -> <- bg5.23|上一節 ^ bg|目錄 ^ bg5.25|下一節 ->