Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg5.27-28 [2024/10/14 02:01] hostbg5.27-28 [2024/10/19 03:06] (目前版本) host
行 1: 行 1:
-स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: । +<WRAP center box  >4 章 27 - 28 節</WRAP> 
-प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ + 
-यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:+स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो:\\ 
 +प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥\\ 
 +यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:\\
 विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥ विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥ २८ ॥
-sparśān kṛtvā bahir bāhyāṁś +>sparśān kṛtvā bahir bāhyāṁś 
-cakṣuś caivāntare bhruvoḥ +>cakṣuś caivāntare bhruvoḥ 
-prāṇāpānau samau kṛtvā +>prāṇāpānau samau kṛtvā 
-nāsābhyantara-cāriṇau +>nāsābhyantara-cāriṇau 
-yatendriya-mano-buddhir + 
-munir mokṣa-parāyaṇaḥ +>yatendriya-mano-buddhir 
-vigatecchā-bhaya-krodho +>munir mokṣa-parāyaṇaḥ 
-yaḥ sadā mukta eva saḥ+>vigatecchā-bhaya-krodho 
 +>yaḥ sadā mukta eva saḥ 
 == 字譯 == == 字譯 ==
 <fs medium>sparśān — 諸如聲音等的外在感官對象;kṛtvā — 這樣做;bahiḥ — 外在的;bāhyān — 不必要的;cakṣuḥ — 雙眼;ca — 還有;eva — 的確地;antare — 內在的;bhruvoḥ — 眼眉的;prāṇa-apānau — 上下移動的空氣;samau — 在空懸;kṛtvā — 這樣做;nāsā-abhyantara — 在鼻孔內;cāriṇau — 吹氣;yata — 控制下;indriya — 感官;manaḥ — 心意;buddhiḥ — 智慧;muniḥ — 超自然主義者;mokṣa — 解脫;parāyaṇaḥ — 這樣地命定;vigata — 拋棄;icchā — 願望;bhaya — 恐懼;krodhaḥ — 憤怒;yaḥ — 誰;sadā — 經常;muktaḥ — 解脫了;eva — 的確地;saḥ — 他是。</fs> <fs medium>sparśān — 諸如聲音等的外在感官對象;kṛtvā — 這樣做;bahiḥ — 外在的;bāhyān — 不必要的;cakṣuḥ — 雙眼;ca — 還有;eva — 的確地;antare — 內在的;bhruvoḥ — 眼眉的;prāṇa-apānau — 上下移動的空氣;samau — 在空懸;kṛtvā — 這樣做;nāsā-abhyantara — 在鼻孔內;cāriṇau — 吹氣;yata — 控制下;indriya — 感官;manaḥ — 心意;buddhiḥ — 智慧;muniḥ — 超自然主義者;mokṣa — 解脫;parāyaṇaḥ — 這樣地命定;vigata — 拋棄;icchā — 願望;bhaya — 恐懼;krodhaḥ — 憤怒;yaḥ — 誰;sadā — 經常;muktaḥ — 解脫了;eva — 的確地;saḥ — 他是。</fs>
 +
 == 譯文 == == 譯文 ==
 「超然主義者摒除一切外在的感官對象,眼神集中在兩眉之間,鼻孔停止呼吸,控制心意、感官、智性,於是遠離欲望、恐慌、嗔怒。常能如此,必獲解脫。 「超然主義者摒除一切外在的感官對象,眼神集中在兩眉之間,鼻孔停止呼吸,控制心意、感官、智性,於是遠離欲望、恐慌、嗔怒。常能如此,必獲解脫。
 +
 == 要旨 == == 要旨 ==
 <fs medium> Krishna 知覺,立即了解自己的靈性身份,然後,可通過奉獻服務,了解至尊主。久習奉獻服務,到達靈性境界,便夠資格在自己的活動範圍內,感覺主的存在。這境界稱爲在至尊處的解脫。 <fs medium> Krishna 知覺,立即了解自己的靈性身份,然後,可通過奉獻服務,了解至尊主。久習奉獻服務,到達靈性境界,便夠資格在自己的活動範圍內,感覺主的存在。這境界稱爲在至尊處的解脫。