Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg6.11-12 [2024/10/14 02:26] hostbg6.11-12 [2024/10/19 03:24] (目前版本) host
行 1: 行 1:
-श‍ुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: । +<WRAP center box  >6 章 11 -12 節</WRAP> 
-नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ + 
-तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।+श‍ुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन:\\ 
 +नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥\\ 
 +तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।\\
 उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥ १२ ॥ उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥ १२ ॥
-śucau deśe pratiṣṭhāpya +>śucau deśe pratiṣṭhāpya 
-sthiram āsanam ātmanaḥ +>sthiram āsanam ātmanaḥ 
-nāty-ucchritaṁ nāti-nīcaṁ +>nāty-ucchritaṁ nāti-nīcaṁ 
-cailājina-kuśottaram +>cailājina-kuśottaram
-tatraikāgraṁ manaḥ kṛtvā +
-yata-cittendriya-kriyaḥ +
-upaviśyāsane yuñjyād +
-yogam ātma-viśuddhaye +
-<fs medium>śucau — 在聖潔的;deśe — 地方;pratiṣṭhāpya — 處於;sthiram — 固定的;āsanam — 坐姿;ātmanaḥ — 自力;na — 不;ati — 太過;ucchritam — 高;na — 亦不;ati — 太過;nīcam — 低;caila-ajina — 軟布和鹿皮;kuśottaram — 一種名為古撒的草;tatra — 在那之上;ekāgram — 專注;manaḥ — 心意;kṛtvā — 這樣地做;yata-citta — 控制心意;indriya — 感官;kriyaḥ — 活動;upaviśya — 坐在;āsane — 坐在之上;yuñjyāt — 進行;yogam — 瑜伽修習;ātma — 心;viśuddhaye — 為了澄清。</fs>+
  
-11/12 「修習瑜伽,該到深隱的地方;在地上舖上古撒草,再鋪上鹿皮軟布。墊座須在聖地,太高,也太低。瑜伽師坐下,固如磐石,修練瑜伽:控制心意感官,淨化內心,將心意集中一點+>tatraikāgraṁ manaḥ kṛtvā 
 +>yata-cittendriya-kriyaḥ 
 +>upaviśyāsane yuñjyād 
 +>yogam ātma-viśuddhaye 
 + 
 +== 字譯 == 
 +<fs medium>śucau — 在聖潔;deśe — 地方;pratiṣṭhāpya — 處於;sthiram — 固定的;āsanam — 坐姿;ātmanaḥ — 自力;na — ;ati — 過;ucchritam — ;na — 亦;ati — 過;nīcam — ;caila-ajina — 軟布和鹿皮;kuśottaram — 一種名為古撒的草;tatra — 在那之上;ekāgram — 專注;manaḥ — 心意;kṛtvā — 這樣地做;yata-citta — 控制心意;indriya — 感官;kriyaḥ — 活動;upaviśya — 坐;āsane — 坐在之上;yuñjyāt — 進行;yogam — 瑜伽修習;ātma — 心;viśuddhaye — 為了澄清</fs>
  
-要旨+== 譯文 == 
 +「修習瑜伽,該到深隱的地方;在地上舖上古撒草,再鋪上鹿皮軟布。墊座須在聖地,不可太高,也不可太低。瑜伽師坐下,固如磐石,修練瑜伽:控制心意和感官,淨化內心,將心意集中在一點。
  
-<fs medium>「聖地」卽朝聖的地方。在印度,瑜伽師、超然主義者、奉獻者全離開家庭,居住於帕拉雅、馬杜拉、溫達文拿、利希克沙、哈特華等聖地修習瑜伽。聖地也是聖河如雅滿拿、恒河等流經的地方。這尤其對西方人而言,是不可能的。在大城市的所謂「瑜伽學會」,在賺取物質利益方面,或會成功,但對瑜伽修習,絕不適宜。不自我控制,心意受擾,便不可能修習冥思。因此,《宇宙古史—拿拉達之部》說,在卡利年代(即目前的年代),人一般短壽,靈性覺悟遲鈍,常爲種種焦慮所煩擾,要獲得靈性覺悟,最好的方法是唱頌主的聖名: +== 要旨 == 
-「在這紛爭和虛偽的年代,解脫的唯一方法是:唱頌主的聖名,唱頌主的聖名,唱頌主的聖名;再無其他途徑,再無其他途徑,再無其他途徑。」</fs>+<fs medium>「聖地」卽朝聖的地方。在印度,瑜伽師、超然主義者、奉獻者全離開家庭,居住於帕拉雅、馬杜拉、溫達文拿、利希克沙、哈特華等聖地修習瑜伽。聖地也是聖河如雅滿拿、恒河等流經的地方。這尤其對西方人而言,是不可能的。在大城市的所謂「瑜伽學會」,在賺取物質利益方面,或會成功,但對瑜伽修習,絕不適宜。不自我控制,心意受擾,便不可能修習冥思。因此,《宇宙古史—拿拉達之部》說,在卡利年代(即目前的年代),人一般短壽,靈性覺悟遲鈍,常爲種種焦慮所煩擾,要獲得靈性覺悟,最好的方法是唱頌主的聖名:</fs> 
 +>harer nāma harer nāma 
 +>harer nāmaiva kevalam 
 +>kalau nāsty eva nāsty eva 
 +>nāsty eva gatir anyathā 
 +<fs medium>「在這紛爭和虛偽的年代,解脫的唯一方法是:唱頌主的聖名,唱頌主的聖名,唱頌主的聖名;再無其他途徑,再無其他途徑,再無其他途徑。」</fs>
 <- bg6.10|上一節 ^ bg|目錄 ^ bg6.13-14|下一節 -> <- bg6.10|上一節 ^ bg|目錄 ^ bg6.13-14|下一節 ->