Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg6.19 [2024/10/09 03:20] hostbg6.19 [2024/10/19 13:49] (目前版本) host
行 1: 行 1:
-यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।+<WRAP center box  >6 章 19 節</WRAP> 
 + 
 +यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।\\
 योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥ योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥
-yathā dīpo nivāta-stho +>yathā dīpo nivāta-stho 
-neṅgate sopamā smṛtā +>neṅgate sopamā smṛtā 
-yogino yata-cittasya +>yogino yata-cittasya 
-yuñjato yogam ātmanaḥ +>yuñjato yogam ātmanaḥ 
-yathā—好像;dīpaḥ—一盞燈;nivātasthaḥ—在沒有風的地方;na—不會;iṅgate—搖動;sā upamā—與那比較;smṛtā—比喻;yoginaḥ—瑜祁的;yata-cittasya—心意在控制之下;yuñjataḥ—持久地從事於;yogam—沉思;ātmanaḥ—於超然性中。 + 
 +== 字譯 == 
 +<fs medium>yathā — 好像;dīpaḥ — 一盞燈;nivātasthaḥ — 在沒有風的地方;na — 不會;iṅgate — 搖動;sā upamā — 與那比較;smṛtā — 比喻;yoginaḥ — 瑜祁的;yata-cittasya — 心意在控制之下;yuñjataḥ — 持久地從事於;yogam — 沉思;ātmanaḥ — 於超然性中。</fs> 
  
-19.「超然主義者,控制心意,長安於觀想超然自我,絕不動搖,一如燈無風不幌。+== 譯文 == 
 +「超然主義者,控制心意,長安於觀想超然自我,絕不動搖,一如燈無風不幌。
  
-要旨+== 要旨 == 
 +<fs medium>眞正在 Krishna 知覺中的人,常專注於超然境界,不受干擾,不斷觀想配得崇拜的主,就好像無風之處的一盞燈。</fs>
  
-眞正在 Krishna 知覺中的人,常專注於超然境界,不受干擾,不斷觀想配得崇拜的主,就好像無風之處的一盞燈。 
 <- bg6.18|上一節 ^ bg|目錄 ^ bg6.20-23|下一節 -> <- bg6.18|上一節 ^ bg|目錄 ^ bg6.20-23|下一節 ->