Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg6.20-23 [2024/10/14 02:40] hostbg6.20-23 [2024/10/19 13:52] (目前版本) host
行 1: 行 1:
-यत्रोपरमते चित्तं निरुद्धं योगसेवया । +<WRAP center box  >6 章 20 - 23 節</WRAP> 
-यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥ + 
-सुखमात्यन्तिकं यत्तद्‍बुद्धिग्राह्यमतीन्द्रियम् । +यत्रोपरमते चित्तं निरुद्धं योगसेवया ।\\ 
-वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ ॥ +यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥\\ 
-यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: । +सुखमात्यन्तिकं यत्तद्‍बुद्धिग्राह्यमतीन्द्रियम् ।\\ 
-यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते ॥ २२ ॥+वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ ॥\\ 
 +यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: ।\\ 
 +यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते ॥ २२ ॥\\
 तं विद्याद्दु:खसंयोगवियोगं योगसंज्ञितम् ॥ २३ ॥ तं विद्याद्दु:खसंयोगवियोगं योगसंज्ञितम् ॥ २३ ॥
-yatroparamate cittaṁ +>yatroparamate cittaṁ 
-niruddhaṁ yoga-sevayā +>niruddhaṁ yoga-sevayā 
-yatra caivātmanātmānaṁ +>yatra caivātmanātmānaṁ 
-paśyann ātmani tuṣyati +>paśyann ātmani tuṣyati 
-sukham ātyantikaṁ yat tad + 
-buddhi-grāhyam atīndriyam +>sukham ātyantikaṁ yat tad 
-vetti yatra na caivāyaṁ +>buddhi-grāhyam atīndriyam 
-sthitaś calati tattvataḥ +>vetti yatra na caivāyaṁ 
-yaṁ labdhvā cāparaṁ lābhaṁ +>sthitaś calati tattvataḥ 
-manyate nādhikaṁ tataḥ + 
-yasmin sthito na duḥkhena +>yaṁ labdhvā cāparaṁ lābhaṁ 
-guruṇāpi vicālyate +>manyate nādhikaṁ tataḥ 
-taṁ vidyād duḥkha-saṁyoga- +>yasmin sthito na duḥkhena 
-viyogaṁ yoga-saṁjñitam+>guruṇāpi vicālyate 
 + 
 +>taṁ vidyād duḥkha-saṁyoga- 
 +>viyogaṁ yoga-saṁjñitam 
 == 字譯 == == 字譯 ==
 <fs medium>yatra — 在那狀況之下;uparamate — 當一個人感覺到超然的快樂;cittam — 智力的活動;niruddham — 物質的檢束;yoga-sevayā — 通過瑜伽的修練;yatra — 在那;ca — 還有;eva — 必定地;ātmanā — 由純潔的心意;ātmānam — 自我;paśyan — 覺悟到的地位;ātmani — 在自我中;tuṣyati — 變得滿足;sukham — 快樂;ātyantikam — 至尊;yat — 在那;tat — 那;buddhi — 智慧;grāhyam — 可以接受;atīndriyam — 超然的;vetti — 知道;yatra — 在那裏;na — 永不;ca — 還有;eva — 必定地;ayam — 在這;sthitaḥ — 處於;calati — 移動;tattvataḥ — 從真理中;yam — 那;labdhvā — 由得到;ca — 還有;aparam — 任何其它的;lābham — 得益;manyate — 並不介意;na — 永不;adhikam — 比那還要多;tataḥ — 由那;yasmin — 在那;sthitaḥ — 因為處於;na — 永不;duḥkhena — 由困苦;guruṇāpi — 雖然非常困難;vicālyate — 變得動搖;tam — 那;vidyāt — 你一定要知道;duḥkha-saṁyoga — 物質接觸的困苦;viyogam — 滅絕;yoga-saṁjñitam — 在瑜伽中的神昏。</fs> <fs medium>yatra — 在那狀況之下;uparamate — 當一個人感覺到超然的快樂;cittam — 智力的活動;niruddham — 物質的檢束;yoga-sevayā — 通過瑜伽的修練;yatra — 在那;ca — 還有;eva — 必定地;ātmanā — 由純潔的心意;ātmānam — 自我;paśyan — 覺悟到的地位;ātmani — 在自我中;tuṣyati — 變得滿足;sukham — 快樂;ātyantikam — 至尊;yat — 在那;tat — 那;buddhi — 智慧;grāhyam — 可以接受;atīndriyam — 超然的;vetti — 知道;yatra — 在那裏;na — 永不;ca — 還有;eva — 必定地;ayam — 在這;sthitaḥ — 處於;calati — 移動;tattvataḥ — 從真理中;yam — 那;labdhvā — 由得到;ca — 還有;aparam — 任何其它的;lābham — 得益;manyate — 並不介意;na — 永不;adhikam — 比那還要多;tataḥ — 由那;yasmin — 在那;sthitaḥ — 因為處於;na — 永不;duḥkhena — 由困苦;guruṇāpi — 雖然非常困難;vicālyate — 變得動搖;tam — 那;vidyāt — 你一定要知道;duḥkha-saṁyoga — 物質接觸的困苦;viyogam — 滅絕;yoga-saṁjñitam — 在瑜伽中的神昏。</fs>
 +
 == 譯文 == == 譯文 ==
-「修練瑜伽,心意完全摒除物質活動,這完美的階段,稱爲神 +「修練瑜伽,心意完全摒除物質活動,這完美的階段,稱爲神定。這階段的特色,是能以純粹心意觀照自我,並從自我獲得快樂。在這快樂境界,通過超然感官,有無限的超然歡愉,到達這境界,永不違背眞理,其中的歡愉,更可算再大不過的收穫。安處於這境界,即使遇上極大的困難,也永不動搖。這確實是眞正的自由,遠離一切與物質接觸而來諸苦。 
-定。這階段的特色,是能以純粹心意觀照自我,並從自我獲得快樂。在這快樂境界,通過超然感官,有無限的超然歡愉,到達這境界,永不違背眞理,其中的歡愉,更可算再大不過的收穫。安處於這境界,即使遇上極大的困難,也永不動搖。這確實是眞正的自由,遠離一切與物質接觸而來諸苦。+
 == 要旨 == == 要旨 ==
-<fs medium>修習瑜伽,逐漸不依附物質槪念。這是瑜伽原則的主要特色。然後,處於神定。這等於說,瑜伽師通過超然的心意和智性,徹悟超靈,而且不會誤將自我和超我混爲一體,引起疑慮。瑜伽的修習幾乎全以帕曇傑里系統的原則爲基礎。有些未經欽授的釋論者試將個體靈魂及超靈混爲一體,一元論者認爲這便是解脫。他們全不了解帕曇傑里瑜伽的眞正目的。帕曇傑里系統承認超然快樂,一元論者害怕危及一元論,卻不肯承認。知識和知者的相對性,非二元論者不肯接受。這節詩承認超然快樂 ─ 通過超然感官所透悟的。著名的瑜伽系統解釋者帕曇傑里‧牟尼也支持這點。這偉大的聖者在他的《瑜伽經》說:「追求物質享樂的宗敎信仰和經濟發展帶來束縛和空虛之感。於是人致力於與至尊溶爲一體, 堅處於原來的地位,便能享有內在的超然快樂。」( +<fs medium>修習瑜伽,逐漸不依附物質槪念。這是瑜伽原則的主要特色。然後,處於神定。這等於說,瑜伽師通過超然的心意和智性,徹悟超靈,而且不會誤將自我和超我混爲一體,引起疑慮。瑜伽的修習幾乎全以帕曇傑里系統的原則爲基礎。有些未經欽授的釋論者試將個體靈魂及超靈混爲一體,一元論者認爲這便是解脫。他們全不了解帕曇傑里瑜伽的眞正目的。帕曇傑里系統承認超然快樂,一元論者害怕危及一元論,卻不肯承認。知識和知者的相對性,非二元論者不肯接受。這節詩承認超然快樂 ─ 通過超然感官所透悟的。著名的瑜伽系統解釋者帕曇傑里‧牟尼也支持這點。這偉大的聖者在他的《瑜伽經》說:「追求物質享樂的宗敎信仰和經濟發展帶來束縛和空虛之感。於是人致力於與至尊溶爲一體, 堅處於原來的地位,便能享有內在的超然快樂。」(puruṣārtha-śūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śaktir iti.)這「內在力量」是超然的。「Puruṣārtha」即「物質的宗敎態度、 經濟發展、感官享樂,還有,致力跟至尊溶爲一體」。一元論者將「跟至尊溶爲一體」稱爲「kaivalyam」。據帕曇傑里說,「kaivalyam」是一種內在而超然的力量,生物就是通過這力量,重新認識自己的律定地位。用主采坦耶的字眼,這狀態稱爲「拭淨不潔的心鏡」。實際上,「 拭淨」即「解脫」。寂滅理論 ─ 也是初階的 ─ 符合這原則。在《博伽瓦譚》,這稱爲「生物的眞正生命」。《博伽梵歌》這節詩也肯定這狀態。
-puruṣārtha-śūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śaktir iti.)這「內在力量」是超然的。「Puruṣārtha」即「物質的宗敎態度、 經濟發展、感官享樂,還有,致力跟至尊溶爲一體」。一元論者將「跟至尊溶爲一體」稱爲「kaivalyam」。據帕曇傑里說,「kaivalyam」是一種內在而超然的力量,生物就是通過這力量,重新認識自己的律定地位。用主采坦耶的字眼,這狀態稱爲「拭淨不潔的心鏡」。實際上,「 拭淨」即「解脫」。寂滅理論 ─ 也是初階的 ─ 符合這原則。在《博伽瓦譚》,這稱爲「生物的眞正生命」。《博伽梵歌》這節詩也肯定這狀態。+
 \\ \\ \\ \\
 寂滅 ─ 消除了物質活動 ─ 跟着展示的是靈性活動,或爲主作奉獻服務 ─ 稱爲 Krishna 知覺。用《博伽瓦譚》的說話,這是「生物的眞正生命」。假象是靈性生命受了物質影響後的情况。帕曇傑里也接受這一點;所以說:「於是人努力於與至尊溶爲一體,堅處於原來的地位,便能享有內的超然快樂」。超然的快樂是眞正的生命。《終極韋達》也說:「生命原是快樂的。」瑜伽的終極目標是自然的超然快樂,作奉獻服務 ─ 即奉愛瑜伽,很容易達到。第七章很生動地描述了奉愛瑜伽。 寂滅 ─ 消除了物質活動 ─ 跟着展示的是靈性活動,或爲主作奉獻服務 ─ 稱爲 Krishna 知覺。用《博伽瓦譚》的說話,這是「生物的眞正生命」。假象是靈性生命受了物質影響後的情况。帕曇傑里也接受這一點;所以說:「於是人努力於與至尊溶爲一體,堅處於原來的地位,便能享有內的超然快樂」。超然的快樂是眞正的生命。《終極韋達》也說:「生命原是快樂的。」瑜伽的終極目標是自然的超然快樂,作奉獻服務 ─ 即奉愛瑜伽,很容易達到。第七章很生動地描述了奉愛瑜伽。