Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg6.9 [2024/10/09 02:10] hostbg6.9 [2024/10/19 03:17] (目前版本) host
行 1: 行 1:
-सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।+<WRAP center box  >6 章 9 節</WRAP> 
 + 
 +सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।\\
 साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥ साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
-suhṛn-mitrāry-udāsīna- +>suhṛn-mitrāry-udāsīna- 
-madhyastha-dveṣya-bandhuṣu +>madhyastha-dveṣya-bandhuṣu 
-sādhuṣv api ca pāpeṣu +>sādhuṣv api ca pāpeṣu 
-sama-buddhir viśiṣyate +>sama-buddhir viśiṣyate 
-suhṛt—本性上是一個祝福者;mitra—充滿愛護的施主;ari—敵人;udāsīna—對好戰的人中立;madhyastha—好戰人的仲裁者;dveṣya—妒忌;bandhuṣu—在親屬和祝福者當中;sādhuṣu—對於虔誠者;api—還有;ca—和;pāpeṣu—對於罪人;sama-buddhiḥ—具有相同的智慧;viśiṣyate—遠為高超。 + 
 +== 字譯 == 
 +<fs medium>suhṛt — 本性上是一個祝福者;mitra — 充滿愛護的施主;ari — 敵人;udāsīna — 對好戰的人中立;madhyastha — 好戰人的仲裁者;dveṣya — 妒忌;bandhuṣu — 在親屬和祝福者當中;sādhuṣu — 對於虔誠者;api — 還有;ca — 和;pāpeṣu — 對於罪人;sama-buddhiḥ — 具有相同的智慧;viśiṣyate — 遠為高超。</fs> 
 + 
 +== 譯文 == 
 +「平等看待一切人 ─ 誠懇的祝願者、朋友、敵人、羡妬者、親戚、虔信者、罪人、凡事漠不關心的人、大公無私的人,修養更進一步
  
-9.「平等看待一切人 ─ 誠懇的祝願者、朋友、敵人、羡妬者、親戚、虔信者、罪人、凡事漠不關心的人、大公無私的人,修養更進一 
-步。 
 <- bg6.8|上一節 ^ bg|目錄 ^ bg6.10|下一節 -> <- bg6.8|上一節 ^ bg|目錄 ^ bg6.10|下一節 ->