Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg7.13 [2024/10/14 21:25] hostbg7.13 [2024/10/19 15:22] (目前版本) host
行 1: 行 1:
-त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।+<WRAP center box  >7 章 13 節</WRAP> 
 + 
 +त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।\\
 मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥ मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥
-tribhir guṇa-mayair bhāvair +>tribhir guṇa-mayair bhāvair 
-ebhiḥ sarvam idaṁ jagat +>ebhiḥ sarvam idaṁ jagat 
-mohitaṁ nābhijānāti +>mohitaṁ nābhijānāti 
-mām ebhyaḥ param avyayam +>mām ebhyaḥ param avyayam
-<fs medium>tribhiḥ — 三個;guṇamayaiḥ — 由三個昆拿;bhāvaiḥ — 生存狀態;ebhiḥ — 所有這些;sarvam — 整個世界;idam — 在這個世界上;jagat — 宇宙;mohitam — 被蒙蔽了;na abhijānāti — 並不知道;mām — 向「我」;ebhyaḥ — 在這之上;param — 至尊者;avyayam — 沒有竭盡的。</fs>+
  
-13.「整世界爲種型(善良、情欲、愚昧)所蔽,對我一無所。而,超越三種型態,並且,無窮無盡。 +== 字譯 == 
- +<fs medium>tribhiḥ — 三;guṇamayaiḥ — 由個昆拿;bhāvaiḥ — 生存狀;ebhiḥ — 有這些;sarvam — 整個世界;idam — 在這個世界上;jagat — 宇宙;mohitam — 被蒙了;na abhijānāti — 並不道;mām — 向「」;ebhyaḥ — 在之上;param — 至尊者;avyayam — 沒有竭</fs>
-要旨+
  
 +== 譯文 ==
 +「整個世界爲三種型態(善良、情欲、愚昧)所蔽,對我一無所知。而我,超越這三種型態,並且,無窮無盡。
 +== 要旨 ==
 <fs medium>物質自然的三種型態,弄得整個世界如痴如醉。爲這三種型態所迷惑的人,不了解至尊主 Krishna 超然於物質自然。在這物質世界裡,每一個人都受三種型態影響,因而感到迷惑。 <fs medium>物質自然的三種型態,弄得整個世界如痴如醉。爲這三種型態所迷惑的人,不了解至尊主 Krishna 超然於物質自然。在這物質世界裡,每一個人都受三種型態影響,因而感到迷惑。
 \\ \\ \\ \\