Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg7.15 [2024/10/14 21:30] hostbg7.15 [2024/10/19 15:25] (目前版本) host
行 1: 行 1:
-न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा:+<WRAP center box  >7 章 15 節</WRAP> 
 + 
 +न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा:\\
 माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥ माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥
-na māṁ duṣkṛtino mūḍhāḥ +>na māṁ duṣkṛtino mūḍhāḥ 
-prapadyante narādhamāḥ +>prapadyante narādhamāḥ 
-māyayāpahṛta-jñānā +>māyayāpahṛta-jñānā 
-āsuraṁ bhāvam āśritāḥ+>āsuraṁ bhāvam āśritāḥ 
 == 字譯 == == 字譯 ==
 <fs medium>na — 不;mām — 向「我」;duṣkṛtinaḥ — 邪惡的人;mūḍhāḥ — 愚蠢的;prapadyante — 皈依;narādhamāḥ — 人類中最低的;māyayā — 由於迷幻的能量;apahṛta — 被幻覺盜去了;jñānāḥ — 知識;āsuram — 惡魔的;bhāvam — 本性;āśritāḥ — 接受。</fs> <fs medium>na — 不;mām — 向「我」;duṣkṛtinaḥ — 邪惡的人;mūḍhāḥ — 愚蠢的;prapadyante — 皈依;narādhamāḥ — 人類中最低的;māyayā — 由於迷幻的能量;apahṛta — 被幻覺盜去了;jñānāḥ — 知識;āsuram — 惡魔的;bhāvam — 本性;āśritāḥ — 接受。</fs>
 +
 == 譯文 == == 譯文 ==
 「惡徒顯然愚昧,是人類的最低下者。知識給假象盗去,又帶有邪魔的無神論本性,他們不會皈依我。 「惡徒顯然愚昧,是人類的最低下者。知識給假象盗去,又帶有邪魔的無神論本性,他們不會皈依我。