Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg7.17 [2024/10/14 21:35] hostbg7.17 [2024/10/19 15:27] (目前版本) host
行 1: 行 1:
-तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।+<WRAP center box  >7 章 17 節</WRAP> 
 + 
 +तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।\\
 प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥
-teṣāṁ jñānī nitya-yukta +>teṣāṁ jñānī nitya-yukta 
-eka-bhaktir viśiṣyate +>eka-bhaktir viśiṣyate 
-priyo hi jñānino ’tyartham +>priyo hi jñānino ’tyartham 
-ahaṁ sa ca mama priyaḥ+>ahaṁ sa ca mama priyaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>teṣām — 在他們中;jñānī — 在完整知識中;nitya-yuktaḥ — 經常地從事於;eka — 唯一的;bhaktiḥ — 奉獻性服務;viśiṣyate — 特別地;priyaḥ — 很親切;hi — 的確地;jñāninaḥ — 在知識中的人;atyartham — 高度地;aham — 「我」是;saḥ — 他;ca — 還有;mama — 「我」的;priyaḥ — 親切。  <fs medium>teṣām — 在他們中;jñānī — 在完整知識中;nitya-yuktaḥ — 經常地從事於;eka — 唯一的;bhaktiḥ — 奉獻性服務;viśiṣyate — 特別地;priyaḥ — 很親切;hi — 的確地;jñāninaḥ — 在知識中的人;atyartham — 高度地;aham — 「我」是;saḥ — 他;ca — 還有;mama — 「我」的;priyaḥ — 親切。 
 </fs> </fs>
 +
 == 譯文 == == 譯文 ==
 「這些人當中,有智慧者具完全的知識,通過純粹的奉獻服務,與我合一,這是最好的一羣,因爲他們對我很親切,我對他們也很親切。」 「這些人當中,有智慧者具完全的知識,通過純粹的奉獻服務,與我合一,這是最好的一羣,因爲他們對我很親切,我對他們也很親切。」
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>