Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg7.21 [2024/10/14 21:41] hostbg7.21 [2024/10/19 15:34] (目前版本) host
行 1: 行 1:
-यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।+<WRAP center box  >7 章 21 節</WRAP> 
 + 
 +यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।\\
 तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥ तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
-yo yo yāṁ yāṁ tanuṁ bhaktaḥ +>yo yo yāṁ yāṁ tanuṁ bhaktaḥ 
-śraddhayārcitum icchati +>śraddhayārcitum icchati 
-tasya tasyācalāṁ śraddhāṁ +>tasya tasyācalāṁ śraddhāṁ 
-tām eva vidadhāmy aham+>tām eva vidadhāmy aham
  
 == 字譯 == == 字譯 ==
 <fs medium>yaḥ — 那;yaḥ — 那;yām — 一個;yām — 一個;tanum — 形狀的半人神;bhaktaḥ — 奉獻者;śraddhayā — 以信念;arcitum — 去崇拜;icchati — 慾望;tasya — 那樣的;tasya — 那樣的;acalām — 穩定的;śraddhām — 信仰;tām — 他;eva — 確實地;vidadhāmi — 獻出;aham — 「我」。</fs>  <fs medium>yaḥ — 那;yaḥ — 那;yām — 一個;yām — 一個;tanum — 形狀的半人神;bhaktaḥ — 奉獻者;śraddhayā — 以信念;arcitum — 去崇拜;icchati — 慾望;tasya — 那樣的;tasya — 那樣的;acalām — 穩定的;śraddhām — 信仰;tām — 他;eva — 確實地;vidadhāmi — 獻出;aham — 「我」。</fs> 
 +
 == 譯文 == == 譯文 ==
 「我是超靈,在毎一生物的心裡。人一旦渴望崇拜半神人,我就使他們的信仰堅定,因此,他們可向某一神祇,奉獻自己。 「我是超靈,在毎一生物的心裡。人一旦渴望崇拜半神人,我就使他們的信仰堅定,因此,他們可向某一神祇,奉獻自己。
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>