Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg7.22 [2024/10/14 21:43] hostbg7.22 [2024/10/19 15:35] (目前版本) host
行 1: 行 1:
-स तया श्रद्धया युक्तस्तस्याराधनमीहते ।+<WRAP center box  >7 章 22 節</WRAP> 
 + 
 +स तया श्रद्धया युक्तस्तस्याराधनमीहते ।\\
 लभते च तत: कामान्मयैव विहितान्हि तान् ॥ २२ ॥ लभते च तत: कामान्मयैव विहितान्हि तान् ॥ २२ ॥
-sa tayā śraddhayā yuktas +>sa tayā śraddhayā yuktas 
-tasyārādhanam īhate +>tasyārādhanam īhate 
-labhate ca tataḥ kāmān +>labhate ca tataḥ kāmān 
-mayaiva vihitān hi tān+>mayaiva vihitān hi tān 
 == 字譯 == == 字譯 ==
 <fs medium>saḥ — 他;tayā — 以那;śraddhayā — 以信心;yuktaḥ — 賜與;tasya — 他的;ārādhanam — 崇拜;īhate — 尋求;labhate — 達到;ca — 和;tataḥ — 由那;kāmān — 慾望;mayā — 由「我」;eva — 單獨地;vihitān — 調限了的;hi — 為了;tān — 那些。</fs> <fs medium>saḥ — 他;tayā — 以那;śraddhayā — 以信心;yuktaḥ — 賜與;tasya — 他的;ārādhanam — 崇拜;īhate — 尋求;labhate — 達到;ca — 和;tataḥ — 由那;kāmān — 慾望;mayā — 由「我」;eva — 單獨地;vihitān — 調限了的;hi — 為了;tān — 那些。</fs>
 +
 == 譯文 == == 譯文 ==
 「具有這樣信仰,人向某一半神人邀寵,滿足自己的欲望。但實際上,這些恩惠,全由我賜予。 「具有這樣信仰,人向某一半神人邀寵,滿足自己的欲望。但實際上,這些恩惠,全由我賜予。
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>