Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
bg8.19 [2024/10/04 06:38] – 建立 hostbg8.19 [2024/10/19 16:20] (目前版本) host
行 1: 行 1:
-19.「白畫再來時,衆生物又活躍起來,帕達之子呀!但黑夜再降臨時,衆生物全無助地解體。+<WRAP center box  >8 章 19 節</WRAP> 
 + 
 +भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।\\ 
 +रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥ 
 +>bhūta-grāmaḥ sa evāyaṁ 
 +>bhūtvā bhūtvā pralīyate 
 +>rātry-āgame ’vaśaḥ pārtha 
 +>prabhavaty ahar-āgame 
 + 
 +== 字譯 == 
 +<fs medium>bhūta-grāmaḥ — 所有生物體之叢;saḥ — 他們;eva — 肯定地;ayam — 這;bhūtvā bhūtvā — 誕生;pralīyate — 毀滅;rātri — 晚上;āgame — 降臨;araśaḥ — 自動地;pārtha — 啊,彼利妲之子;prabhavanti — 展示;ahaḥ — 在日間的時候;āgame — 降臨。</fs>  
 + 
 +== 譯文 == 
 +「白畫再來時,衆生物又活躍起來,帕達之子呀!但黑夜再降臨時,衆生物全無助地解體。 
 + 
 +  
 +<- bg8.18|上一節 ^ bg|目錄 ^ bg8.20|下一節 ->