Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg8.19 [2024/10/09 21:25] hostbg8.19 [2024/10/19 16:20] (目前版本) host
行 1: 行 1:
 +<WRAP center box  >8 章 19 節</WRAP>
  
-भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।+भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।\\
 रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥ रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
-bhūta-grāmaḥ sa evāyaṁ +>bhūta-grāmaḥ sa evāyaṁ 
-bhūtvā bhūtvā pralīyate +>bhūtvā bhūtvā pralīyate 
-rātry-āgame ’vaśaḥ pārtha +>rātry-āgame ’vaśaḥ pārtha 
-prabhavaty ahar-āgame +>prabhavaty ahar-āgame 
-bhūta-grāmaḥ——所有生物體之叢;saḥ——他們;eva——肯定地;ayam——這;bhūtvā bhūtvā——誕生;pralīyate——毀滅;rātri——晚上;āgame——降臨;araśaḥ——自動地;pārtha——啊,彼利妲之子;prabhavanti——展示;ahaḥ——在日間的時候;āgame——降臨。  +
-19.「白畫再來時,衆生物又活躍起來,帕達之子呀!但黑夜再降臨時,衆生物全無助地解體。+
 == 字譯 == == 字譯 ==
 +<fs medium>bhūta-grāmaḥ — 所有生物體之叢;saḥ — 他們;eva — 肯定地;ayam — 這;bhūtvā bhūtvā — 誕生;pralīyate — 毀滅;rātri — 晚上;āgame — 降臨;araśaḥ — 自動地;pārtha — 啊,彼利妲之子;prabhavanti — 展示;ahaḥ — 在日間的時候;āgame — 降臨。</fs> 
 +
 == 譯文 == == 譯文 ==
-== 要旨 ==+「白畫再來時,衆生物又活躍起來,帕達之子呀!但黑夜再降臨時,衆生物全無助地解體。 
    
 <- bg8.18|上一節 ^ bg|目錄 ^ bg8.20|下一節 -> <- bg8.18|上一節 ^ bg|目錄 ^ bg8.20|下一節 ->