Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg8.20 [2024/10/09 21:26] hostbg8.20 [2024/10/19 16:20] (目前版本) host
行 1: 行 1:
-परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन:+<WRAP center box  >8 章 20 節</WRAP> 
 + 
 +परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन:\\
 य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
-paras tasmāt tu bhāvo ’nyo +>paras tasmāt tu bhāvo ’nyo 
-’vyakto ’vyaktāt sanātanaḥ +>’vyakto ’vyaktāt sanātanaḥ 
-yaḥ sa sarveṣu bhūteṣu +>yaḥ sa sarveṣu bhūteṣu 
-naśyatsu na vinaśyati +>naśyatsu na vinaśyati
-paraḥ——超自然的;tasmāt——從那;tu——但是;bhāvaḥ——自然;anyaḥ——另外一個;avyaktaḥ——未展示的;avyaktāt——由未被展示的;sanātanaḥ——永恆的;yaḥ——那;saḥ——其;sarveṣu——所有;bhūteṣu——展示;naśyatsu——被毀滅;na——永不;vinaśyati——毀滅。 +
  
-20.「但有另一自然,永恒的,而且超然於展示的和未展示的物質。這自然至高無上,永不毀滅。整個世界毀滅了,這部份仍存在。 
- 
-要旨 
- 
-Krishna 的高等靈性能力超然而永恒。這能力超越了物質自然一切變化。物質自然分别在婆羅賀摩的黑夜和白晝中展示和毁滅。 Krishna 的高等能力,在性質上,跟物質自然,完全對立。第七章已解釋過高等本性和低等本性。 
 == 字譯 == == 字譯 ==
 +<fs medium>paraḥ — 超自然的;tasmāt — 從那;tu — 但是;bhāvaḥ — 自然;anyaḥ — 另外一個;avyaktaḥ — 未展示的;avyaktāt — 由未被展示的;sanātanaḥ — 永恆的;yaḥ — 那;saḥ — 其;sarveṣu — 所有;bhūteṣu — 展示;naśyatsu — 被毀滅;na — 永不;vinaśyati — 毀滅。</fs>
 +
 == 譯文 == == 譯文 ==
 +「但有另一自然,永恒的,而且超然於展示的和未展示的物質。這自然至高無上,永不毀滅。整個世界毀滅了,這部份仍存在。
 +
 == 要旨 == == 要旨 ==
 +<fs medium>Krishna 的高等靈性能力超然而永恒。這能力超越了物質自然一切變化。物質自然分别在婆羅賀摩的黑夜和白晝中展示和毁滅。 Krishna 的高等能力,在性質上,跟物質自然,完全對立。第七章已解釋過高等本性和低等本性。</fs>
 +
    
 <- bg8.19|上一節 ^ bg|目錄 ^ bg8.21|下一節 -> <- bg8.19|上一節 ^ bg|目錄 ^ bg8.21|下一節 ->