Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg8.23 [2024/10/15 01:47] hostbg8.23 [2024/10/19 16:23] (目前版本) host
行 1: 行 1:
-यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:+<WRAP center box  >8 章 23 節</WRAP> 
 + 
 +यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:\\
 प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
-yatra kāle tv anāvṛttim +>yatra kāle tv anāvṛttim 
-āvṛttiṁ caiva yoginaḥ +>āvṛttiṁ caiva yoginaḥ 
-prayātā yānti taṁ kālaṁ +>prayātā yānti taṁ kālaṁ 
-vakṣyāmi bharatarṣabha+>vakṣyāmi bharatarṣabha
  
 == 字譯 == == 字譯 ==
 <fs medium>yatra — 在那;kāle — 時間;tu — 但是;anāvṛttim — 沒有回頭;āvṛttim — 回來;ca — 還有;eva — 肯定地;yoginaḥ — 各類不同的神秘主義者;prayātāḥ — 誰去;yānti — 離開;tam — 那;kālam — 時間;vakṣyāmi — 描述;bharatarṣabha — 啊;伯拉達人中之俊傑。</fs> <fs medium>yatra — 在那;kāle — 時間;tu — 但是;anāvṛttim — 沒有回頭;āvṛttim — 回來;ca — 還有;eva — 肯定地;yoginaḥ — 各類不同的神秘主義者;prayātāḥ — 誰去;yānti — 離開;tam — 那;kālam — 時間;vakṣyāmi — 描述;bharatarṣabha — 啊;伯拉達人中之俊傑。</fs>
 +
 == 譯文 == == 譯文 ==
  「巴拉達的至乂呀!我現在向你說明,在哪時候離開這世界,需要回來,在哪時候離開這世界,不用回來。  「巴拉達的至乂呀!我現在向你說明,在哪時候離開這世界,需要回來,在哪時候離開這世界,不用回來。
 +
 == 要旨 == == 要旨 ==
 <fs medium> <fs medium>