Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
bg8.5 [2024/10/09 21:13] hostbg8.5 [2024/10/19 16:03] (目前版本) host
行 1: 行 1:
-अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।+<WRAP center box  >8 章 5 節</WRAP> 
 + 
 +अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।\\
 य: प्रयाति स मद्भ‍ावं याति नास्त्यत्र संशय: ॥ ५ ॥ य: प्रयाति स मद्भ‍ावं याति नास्त्यत्र संशय: ॥ ५ ॥
-anta-kāle ca mām eva +>anta-kāle ca mām eva 
-smaran muktvā kalevaram +>smaran muktvā kalevaram 
-yaḥ prayāti sa mad-bhāvaṁ +>yaḥ prayāti sa mad-bhāvaṁ 
-yāti nāsty atra saṁśayaḥ+>yāti nāsty atra saṁśayaḥ
  
- anta-kāle—在生命結束的時候;ca—還有;mām—向「我」;eva—的確地;smaran—記著;muktvā—離開;kalevaram—身體;yaḥ—誰;prayāti—去;saḥ—他;mad-bhāvam—「我」的本性;yāti—得到;na—不;asti—那裏有;atra—這裏;saṁśayaḥ—懷疑。+== 字譯 == 
 +<fs medium>anta-kāle — 在生命結束的時候;ca — 還有;mām — 向「我」;eva — 的確地;smaran — 記著;muktvā — 離開;kalevaram — 身體;yaḥ — 誰;prayāti — 去;saḥ — 他;mad-bhāvam — 「我」的本性;yāti — 得到;na — 不;asti — 那裏有;atra — 這裏;saṁśayaḥ — 懷疑。</fs>
  
-譯文  +== 譯文 == 
-5.「誰臨死離開軀體時,想着我,本性立即跟我相同。這是無可置疑的。+「誰臨死離開軀體時,想着我,本性立即跟我相同。這是無可置疑的。
  
-+== 要旨 == 
 +<fs medium>這節詩强調了 Krishna 的重要性,誰在 Krishna 知覺中離開軀體,便立即昇轉到至尊主的超然居所去。「想着」一詞很重要。不純粹的靈魂「不作奉獻服務,不修行 Krishna 知覺,所以不可能想着 Krishna。要想着 Krishna,就該唱頌摩詞曼陀羅: Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare,要不斷地唱頌,效法比樹木更寬容,比小草更謙卑,敬人而不求人敬的主采坦耶。如此,便能在離開軀體時,成功地想着 Krishna ,於是,達到至高無上的目標。</fs>
  
-這節詩强調了 Krishna 的重要性,誰在 Krishna 知覺中離開軀體,便立即昇轉到至尊主的超然居所去。「想着」一詞很重要。不純粹的靈魂「不作奉獻服務,不修行 Krishna 知覺,所以不可能想着 Krishna。要想着 Krishna,就該唱頌摩詞曼陀羅: Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare,要不斷地唱頌,效法比樹木更寬容,比小草更謙卑,敬人而不求人敬的主采坦耶。如此,便能在離開軀體時,成功地想着 Krishna ,於是,達到至高無上的目標。 
 <- bg8.4|上一節 ^ bg|目錄 ^ bg8.6|下一節 -> <- bg8.4|上一節 ^ bg|目錄 ^ bg8.6|下一節 ->