Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.11 [2024/10/15 02:23] hostbg9.11 [2024/10/19 21:23] (目前版本) host
行 1: 行 1:
-अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।+<WRAP center box  >9 章 11 節</WRAP> 
 + 
 +अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।\\
 परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥ परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
-avajānanti māṁ mūḍhā +>avajānanti māṁ mūḍhā 
-mānuṣīṁ tanum āśritam +>mānuṣīṁ tanum āśritam 
-paraṁ bhāvam ajānanto +>paraṁ bhāvam ajānanto 
-mama bhūta-maheśvaram+>mama bhūta-maheśvaram 
 == 字譯 == == 字譯 ==
 <fs medium>avajānanti — 譏笑;mām — 「我」;mūḍhāḥ — 愚蠢的人;mānuṣīm — 在人的形狀下;tanum — 身體;āśritam — 有着;param — 超然的;bhāvam — 本性;ajānantaḥ — 不知道;mama — 「我」的;bhūta — 一切存在的東西;maheśvaram — 至尊的物主。</fs> <fs medium>avajānanti — 譏笑;mām — 「我」;mūḍhāḥ — 愚蠢的人;mānuṣīm — 在人的形狀下;tanum — 身體;āśritam — 有着;param — 超然的;bhāvam — 本性;ajānantaḥ — 不知道;mama — 「我」的;bhūta — 一切存在的東西;maheśvaram — 至尊的物主。</fs>