Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.13 [2024/10/15 02:26] hostbg9.13 [2024/10/19 21:26] (目前版本) host
行 1: 行 1:
-महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता:+<WRAP center box  >9 章 13 節</WRAP> 
 + 
 +महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता:\\
 भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥ भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥
-mahātmānas tu māṁ pārtha +>mahātmānas tu māṁ pārtha 
-daivīṁ prakṛtim āśritāḥ +>daivīṁ prakṛtim āśritāḥ 
-bhajanty ananya-manaso +>bhajanty ananya-manaso 
-jñātvā bhūtādim avyayam+>jñātvā bhūtādim avyayam 
 == 字譯 == == 字譯 ==
 <fs medium>mahātmānaḥ — 偉大的靈魂;tu — 但是;mām — 向「我」;pārtha — 啊,彼利妲之子;daivīm — 神聖的;prakṛtim — 本質;āśritāḥ — 求庇護於;bhajanti — 作出服務;ananya-manasaḥ — 心意沒有動搖;jñātvā — 知道;bhūta — 創造;ādim — 原始的;avyayam — 沒有竭盡的。</fs> <fs medium>mahātmānaḥ — 偉大的靈魂;tu — 但是;mām — 向「我」;pārtha — 啊,彼利妲之子;daivīm — 神聖的;prakṛtim — 本質;āśritāḥ — 求庇護於;bhajanti — 作出服務;ananya-manasaḥ — 心意沒有動搖;jñātvā — 知道;bhūta — 創造;ādim — 原始的;avyayam — 沒有竭盡的。</fs>