Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.14 [2024/10/15 02:27] hostbg9.14 [2024/10/19 21:27] (目前版本) host
行 1: 行 1:
-सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता:+<WRAP center box  >9 章 14 節</WRAP> 
 + 
 +सततं कीर्तयन्तो मां यतन्तश्च दृढव्रता:\\
 नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥ नमस्यन्तश्च मां भक्त्य‍ा नित्ययुक्ता उपासते ॥ १४ ॥
-satataṁ kīrtayanto māṁ +>satataṁ kīrtayanto māṁ 
-yatantaś ca dṛḍha-vratāḥ +>yatantaś ca dṛḍha-vratāḥ 
-namasyantaś ca māṁ bhaktyā +>namasyantaś ca māṁ bhaktyā 
-nitya-yuktā upāsate+>nitya-yuktā upāsate 
 == 字譯 == == 字譯 ==
 <fs medium>satatam — 經常地;kīrtayantaḥ — 歌頌着;mām — 向「我」;yatantaḥ ca — 也十分努力於;dṛḍha-vratāḥ — 決心;namasyantaḥ ca — 作出揖拜;mām — 向「我」;bhaktyā — 在奉獻中;nitya-yuktāḥ — 永恆地從事於;upāsate — 崇拜。</fs> <fs medium>satatam — 經常地;kīrtayantaḥ — 歌頌着;mām — 向「我」;yatantaḥ ca — 也十分努力於;dṛḍha-vratāḥ — 決心;namasyantaḥ ca — 作出揖拜;mām — 向「我」;bhaktyā — 在奉獻中;nitya-yuktāḥ — 永恆地從事於;upāsate — 崇拜。</fs>