Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.17 [2024/10/15 02:31] hostbg9.17 [2024/10/19 21:30] (目前版本) host
行 1: 行 1:
-पिताहमस्य जगतो माता धाता पितामह:+<WRAP center box  >9 章 17 節</WRAP> 
 + 
 +पिताहमस्य जगतो माता धाता पितामह:\\
 वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥ वेद्यं पवित्रम् ॐकार ऋक् साम यजुरेव च ॥ १७ ॥
-pitāham asya jagato +>pitāham asya jagato 
-mātā dhātā pitāmahaḥ +>mātā dhātā pitāmahaḥ 
-vedyaṁ pavitram oṁ-kāra +>vedyaṁ pavitram oṁ-kāra 
-ṛk sāma yajur eva ca+>ṛk sāma yajur eva ca 
 == 字譯 == == 字譯 ==
 <fs medium>pitā — 父親;aham — 「我」;asya — 這個;jagataḥ — 宇宙的;  mātā — 母親;dhātā — 支持者;pitāmahaḥ — 祖父;vedyam — 被認識的目標;pavitram — 有淨化作用的;omkāraḥ — 「唵」音節;ṛk — 梨俱吠陀;sāma — 婆摩吠陀;yajuḥ — 耶柔吠陀;eva — 肯定地;ca — 和。 <fs medium>pitā — 父親;aham — 「我」;asya — 這個;jagataḥ — 宇宙的;  mātā — 母親;dhātā — 支持者;pitāmahaḥ — 祖父;vedyam — 被認識的目標;pavitram — 有淨化作用的;omkāraḥ — 「唵」音節;ṛk — 梨俱吠陀;sāma — 婆摩吠陀;yajuḥ — 耶柔吠陀;eva — 肯定地;ca — 和。
行 10: 行 13:
  
 == 譯文 == == 譯文 ==
-17. 「對於這個宇宙,我是父母、支柱、始祖。我是知識的對象和淨化者。我是音節唵。我也是《梨倶》、《婆摩》、《耶柔》(《韋達經》)。+「對於這個宇宙,我是父母、支柱、始祖。我是知識的對象和淨化者。我是音節唵。我也是《梨倶》、《婆摩》、《耶柔》(《韋達經》)。
  
 == 要旨 == == 要旨 ==