Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.2 [2024/10/15 02:00] hostbg9.2 [2024/10/19 21:07] (目前版本) host
行 1: 行 1:
-राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।+<WRAP center box  >9 章 2 節</WRAP> 
 + 
 +राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।\\
 प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥ प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
-rāja-vidyā rāja-guhyaṁ +>rāja-vidyā rāja-guhyaṁ 
-pavitram idam uttamam +>pavitram idam uttamam 
-pratyakṣāvagamaṁ dharmyaṁ +>pratyakṣāvagamaṁ dharmyaṁ 
-su-sukhaṁ kartum avyayam+>su-sukhaṁ kartum avyayam 
 == 字譯 == == 字譯 ==
 <fs medium>rāja-vidyā — 教育之王;rāja-guhyam — 最機密知識之王;pavitram — 最純潔的;idam — 這;uttamam — 超然的;pratyakṣa — 直接地經驗到;avagamam — 了解;dharmyam — 宗教的原則;susukham — 很快樂;kartum — 去執行;avyayam — 永恆的。</fs> <fs medium>rāja-vidyā — 教育之王;rāja-guhyam — 最機密知識之王;pavitram — 最純潔的;idam — 這;uttamam — 超然的;pratyakṣa — 直接地經驗到;avagamam — 了解;dharmyam — 宗教的原則;susukham — 很快樂;kartum — 去執行;avyayam — 永恆的。</fs>