Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.22 [2024/10/15 02:37] hostbg9.22 [2024/10/19 21:36] (目前版本) host
行 1: 行 1:
-अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।+<WRAP center box  >9 章 22 節</WRAP> 
 + 
 +अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।\\
 तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥ तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥
-ananyāś cintayanto māṁ +>ananyāś cintayanto māṁ 
-ye janāḥ paryupāsate +>ye janāḥ paryupāsate 
-teṣāṁ nityābhiyuktānāṁ +>teṣāṁ nityābhiyuktānāṁ 
-yoga-kṣemaṁ vahāmy aham+>yoga-kṣemaṁ vahāmy aham 
 == 字譯 == == 字譯 ==
 <fs medium>ananyāḥ — 沒有別的;cintayantaḥ — 集中於;mām — 向「我」;ye — 誰;janāḥ — 人;paryupāsate — 正當地崇拜;teṣām — 他們的;nitya — 經常地;abhiyuktānām — 堅定於奉獻中;yoga-kṣemam — 要求;vahāmi — 帶給;aham — 「我」。  <fs medium>ananyāḥ — 沒有別的;cintayantaḥ — 集中於;mām — 向「我」;ye — 誰;janāḥ — 人;paryupāsate — 正當地崇拜;teṣām — 他們的;nitya — 經常地;abhiyuktānām — 堅定於奉獻中;yoga-kṣemam — 要求;vahāmi — 帶給;aham — 「我」。