Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.24 [2024/10/15 02:40] hostbg9.24 [2024/10/19 21:39] (目前版本) host
行 1: 行 1:
-अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।+<WRAP center box  >9 章 24 節</WRAP> 
 + 
 +अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।\\
 न तु मामभिजानन्ति तत्त्वेनातश्‍च्‍यवन्ति ते ॥ २४ ॥ न तु मामभिजानन्ति तत्त्वेनातश्‍च्‍यवन्ति ते ॥ २४ ॥
-ahaṁ hi sarva-yajñānāṁ +>ahaṁ hi sarva-yajñānāṁ 
-bhoktā ca prabhur eva ca +>bhoktā ca prabhur eva ca 
-na tu mām abhijānanti +>na tu mām abhijānanti 
-tattvenātaś cyavanti te+>tattvenātaś cyavanti te 
 == 字譯 == == 字譯 ==
 <fs medium>aham — 「我」;hi — 肯定地;sarva — 所有;yajñānām — 祭祀犧牲;bhoktā — 享受者;ca — 和;prabhuḥ — 主;eva — 還有;ca — 和;na — 不;tu — 但是;mām — 「我」;abhijānanti — 知道;tattvena — 實際上;ataḥ — 因此;cyavanti — 墮落;te — 他們。</fs> <fs medium>aham — 「我」;hi — 肯定地;sarva — 所有;yajñānām — 祭祀犧牲;bhoktā — 享受者;ca — 和;prabhuḥ — 主;eva — 還有;ca — 和;na — 不;tu — 但是;mām — 「我」;abhijānanti — 知道;tattvena — 實際上;ataḥ — 因此;cyavanti — 墮落;te — 他們。</fs>