Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.3 [2024/10/15 02:06] hostbg9.3 [2024/10/19 21:08] (目前版本) host
行 1: 行 1:
-अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप ।+<WRAP center box  >9 章 3 節</WRAP> 
 + 
 +अश्रद्दधाना: पुरुषा धर्मस्यास्य परन्तप ।\\
 अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥ अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३ ॥
-aśraddadhānāḥ puruṣā +>aśraddadhānāḥ puruṣā 
-dharmasyāsya paran-tapa +>dharmasyāsya paran-tapa 
-aprāpya māṁ nivartante +>aprāpya māṁ nivartante 
-mṛtyu-saṁsāra-vartmani+>mṛtyu-saṁsāra-vartmani 
 == 字譯 == == 字譯 ==
 <fs medium>aśraddadhānāḥ — 那些沒有信心的人;puruṣāḥ — 這些人;dharmasya — 這個宗教的程序;asya — 它的;parantpa — 殺死敵人的人;aprāpya — 沒有得到;mām — 「我」;nivartante — 回來;mṛtyu — 死亡;saṁsāra — 物質生存;vartmani — 在途徑上。</fs> <fs medium>aśraddadhānāḥ — 那些沒有信心的人;puruṣāḥ — 這些人;dharmasya — 這個宗教的程序;asya — 它的;parantpa — 殺死敵人的人;aprāpya — 沒有得到;mām — 「我」;nivartante — 回來;mṛtyu — 死亡;saṁsāra — 物質生存;vartmani — 在途徑上。</fs>