Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.32 [2024/10/15 02:53] hostbg9.32 [2024/10/19 21:44] (目前版本) host
行 1: 行 1:
-मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय:+<WRAP center box  >9 章32  節</WRAP> 
 + 
 +मां हि पार्थ व्यपाश्रित्य येऽपि स्यु: पापयोनय:\\
 स्त्रियो वैश्यास्तथा श‍ूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥ स्त्रियो वैश्यास्तथा श‍ूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥
-māṁ hi pārtha vyapāśritya +>māṁ hi pārtha vyapāśritya 
-ye ’pi syuḥ pāpa-yonayaḥ +>ye ’pi syuḥ pāpa-yonayaḥ 
-striyo vaiśyās tathā śūdrās +>striyo vaiśyās tathā śūdrās 
-te ’pi yānti parāṁ gatim+>te ’pi yānti parāṁ gatim 
 == 字譯 == == 字譯 ==
 <fs medium>mām — 向「我」;hi — 肯定地;pārtha — 啊,彼利妲之子;vyapāśritya — 特別地求庇護於;ye — 任何人;api — 還有;syuḥ — 成為;pāpa-yonayaḥ — 誕生於一個低下的家庭;striyaḥ — 女人;vaiśyāḥ — 商人;tathā — 還有;śūdrāḥ — 較低階級的人;te api — 就算他們;yānti — 去;parām — 至尊的;gatim — 目的地。</fs> <fs medium>mām — 向「我」;hi — 肯定地;pārtha — 啊,彼利妲之子;vyapāśritya — 特別地求庇護於;ye — 任何人;api — 還有;syuḥ — 成為;pāpa-yonayaḥ — 誕生於一個低下的家庭;striyaḥ — 女人;vaiśyāḥ — 商人;tathā — 還有;śūdrāḥ — 較低階級的人;te api — 就算他們;yānti — 去;parām — 至尊的;gatim — 目的地。</fs>
 +
 == 譯文 == == 譯文 ==
 「琵莉妲之子呀!即使出身低賤31.「他很快變得正直,而且獲取永恒的平和。琨蒂之子呀!你要勇敢地宣佈,我的奉獻者永不毀滅。 「琵莉妲之子呀!即使出身低賤31.「他很快變得正直,而且獲取永恒的平和。琨蒂之子呀!你要勇敢地宣佈,我的奉獻者永不毀滅。