Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.4 [2024/10/15 02:07] hostbg9.4 [2024/10/19 21:09] (目前版本) host
行 1: 行 1:
-मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।+<WRAP center box  >9 章 4 節</WRAP> 
 + 
 +मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।\\
 मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥ मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित: ॥ ४ ॥
-mayā tatam idaṁ sarvaṁ +>mayā tatam idaṁ sarvaṁ 
-jagad avyakta-mūrtinā +>jagad avyakta-mūrtinā 
-mat-sthāni sarva-bhūtāni +>mat-sthāni sarva-bhūtāni 
-na cāhaṁ teṣv avasthitaḥ+>na cāhaṁ teṣv avasthitaḥ 
 == 字譯 == == 字譯 ==
 <fs medium>mayā — 由「我」;tatam — 散播;idam — 所有這些展示;sarvam — 所有;jagat — 宇宙的展示;avyakta-mūrtinā — 沒有展示的形狀;mat-sthāni — 向「我」;sarva-bhūtāni — 所有的生物體;na — 不;ca — 還有;aham — 「我」;teṣu — 在他們中;avasthitaḥ — 處於。</fs> <fs medium>mayā — 由「我」;tatam — 散播;idam — 所有這些展示;sarvam — 所有;jagat — 宇宙的展示;avyakta-mūrtinā — 沒有展示的形狀;mat-sthāni — 向「我」;sarva-bhūtāni — 所有的生物體;na — 不;ca — 還有;aham — 「我」;teṣu — 在他們中;avasthitaḥ — 處於。</fs>
 +
 == 譯文 == == 譯文 ==
 「我以未展示的形體,遍透整個宇宙。一切生物皆在我之中,我卻不在他們之內。 「我以未展示的形體,遍透整個宇宙。一切生物皆在我之中,我卻不在他們之內。