Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
bg9.6 [2024/10/15 02:11] hostbg9.6 [2024/10/19 21:11] (目前版本) host
行 1: 行 1:
-यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।+<WRAP center box  >9 章 6 節</WRAP> 
 + 
 +यथाकाशस्थितो नित्यं वायु: सर्वत्रगो महान् ।\\
 तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
-yathākāśa-sthito nityaṁ +>yathākāśa-sthito nityaṁ 
-vāyuḥ sarvatra-go mahān +>vāyuḥ sarvatra-go mahān 
-tathā sarvāṇi bhūtāni +>tathā sarvāṇi bhūtāni 
-mat-sthānīty upadhāraya+>mat-sthānīty upadhāraya 
 == 字譯 == == 字譯 ==
 <fs medium>yathā — 正如;ākāśa-sthitaḥ — 處於太空;nityam — 經常地;sarvatra-gaḥ — 在每處地方吹動;mahān — 偉大的;tathā — 同樣地;sarvāṇi — 一切事物;bhūtāni — 被創造的生物;mat-sthāni — 處於「我」;iti — 這樣地;upadhāraya — 試圖去了解。</fs> <fs medium>yathā — 正如;ākāśa-sthitaḥ — 處於太空;nityam — 經常地;sarvatra-gaḥ — 在每處地方吹動;mahān — 偉大的;tathā — 同樣地;sarvāṇi — 一切事物;bhūtāni — 被創造的生物;mat-sthāni — 處於「我」;iti — 這樣地;upadhāraya — 試圖去了解。</fs>