Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
great_vedas_quote [2024/10/28 01:46] – 建立 hostgreat_vedas_quote [2024/10/28 02:02] (目前版本) host
行 1: 行 1:
 +韋達經典的精粹格言
 +>athāto brahma jijñāsā 
 +>來到此刻,人類生命目的就是詢問絕對真理。
 +><wrap lo>吠壇多1.1.1</wrap> <tab><tab><wrap hi>[[athāto brahma jijñāsā|詳細解釋]]</wrap>
  
  
-[[athāto brahma jijñāsā]]: 來到此刻,命目的就是詢問絕對真理。 (吠壇多1.1.1)+>janmādy asya yataḥ 
 +>萬物一切皆從至尊格首神衍而來 
 +>博伽瓦譚 1.1.1
  
-Janmādy asya yataḥ: 萬物一切皆從至尊人格首神衍生而來(SB1.1.1)+>sarva-kāraṇa-kāraṇam:  
 +>至尊人格首神是萬源之源 
 +>婆羅賀摩讚
  
-sarva-kāraṇa-kāraṇam: 至尊人格首神是萬源之源(婆羅賀摩讚)+>sarvaṁ khalv idaṁ brahma 
 +>所有一切皆為梵
  
-Sarvaṁ khalv idaṁ brahma所有一切皆+>brahma satyaṁ jagan mithyā:  
 +>世界是幻像,梵才真實
  
-Brahma satyaṁ jagan mithyā: 世界是幻像,梵才為真實。+>Hare Kṛṣṇa Hare Kṛṣṇa  
 +>Kṛṣṇa Kṛṣṇa Hare Hare  
 +>Hare Rāma Hare Rāma  
 +>Rāma Rāma Hare Hare 
 +>摩訶曼陀羅
  
-Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma Hare Hare+>jñānaṁ niḥśreyasārthāya:  
 +>覺悟的終極完美就是知識(SB3.26.2)
  
-ānaṁ niḥśreyasārthāya: 覺悟的終極完美就是知(SB3.26.2)+>puruṣasya ātma-darśanam:  
 +>人必須認自己
  
-Puruṣasya ātma-darśanam: 人必須認識自己+>svāmin kṛtārtho ‘smi varaṁ na yāce:  
 +>我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)
  
-Svāmin kṛtārtho ‘smi varaṁ na yāce: 我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)+>sarve sukhino bhavantu:  
 +>讓所有眾生快樂
  
-Sarve sukhino bhavantu: 讓所有眾生快樂+>asato mā sad gama:  
 +>不停於短暫,來到永恆
  
-Asato mā sad gama: 不停於短暫,來到永恆 +>manorathenāsati dhāvato bahiḥ:  
- +>單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我
-Manorathenāsati dhāvato bahiḥ: 單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我+