Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
great_vedas_quote [2024/10/28 01:51] hostgreat_vedas_quote [2024/10/28 02:02] (目前版本) host
行 1: 行 1:
 韋達經典的精粹格言 韋達經典的精粹格言
 >athāto brahma jijñāsā  >athāto brahma jijñāsā 
-[[athāto brahma jijñāsā]] +>來到此刻,人類生命目的就是詢問絕對真理。 
-來到此刻,人類生命目的就是詢問絕對真理。 <wrap lo>吠壇多1.1.1</wrap>+><wrap lo>吠壇多1.1.1</wrap> <tab><tab><wrap hi>[[athāto brahma jijñāsā|詳細解釋]]</wrap>
  
-[[janmādy asya yataḥ]]: 萬物一切皆從至尊人格首神衍生而來。(SB1.1.1) 
  
-sarva-kāraṇa-kāraṇam: 至尊人格首神是萬源之源(婆羅賀摩讚)+>janmādy asya yataḥ 
 +>萬物一切皆從至尊人格首神衍生而來 
 +>博伽瓦譚 1.1.1
  
-Sarvaṁ khalv idaṁ brahma所有一切皆為梵+>sarva-kāraṇa-kāraṇam:  
 +>至尊人格首神是萬源之源 
 +>婆羅賀摩讚
  
-Brahma satyaṁ jagan mithyā: 世界是幻像,梵才真實+>sarvaṁ khalv idaṁ brahma 
 +>所有一切皆
  
-Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare Hare Rāma Hare Rāma Rāma Rāma Hare Hare+>brahma satyaṁ jagan mithyā:  
 +>世界是幻像,梵才為真實。
  
-ānaṁ niḥśreyasārthāya: 覺悟的終極完美就是知識(SB3.26.2)+>Hare Kṛṣṇa Hare Kṛṣṇa  
 +>Kṛṣṇa Kṛṣṇa Hare Hare  
 +>Hare Rāma Hare Rāma  
 +>Rāma Rāma Hare Hare 
 +>摩訶曼陀羅
  
-Puruṣasya ātma-darśanam: 人必須認自己+>jñānaṁ niḥśreyasārthāya:  
 +>覺悟的終極完美就是知(SB3.26.2)
  
-Svāmin kṛtārtho ‘smi varaṁ na yāce: 我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)+>puruṣasya ātma-darśanam:  
 +>人必須認識自己
  
-Sarve sukhino bhavantu: 讓所有眾生快樂+>svāmin kṛtārtho ‘smi varaṁ na yāce:  
 +>我稱心滿足,不想向袮要求任何祝福。(C Madhya 22.42)
  
-Asato mā sad gama: 不停於短暫,來到永恆+>sarve sukhino bhavantu:  
 +>讓所有眾生快樂
  
-Manorathenāsati dhāvato bahiḥ: 單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我+>asato mā sad gama:  
 +>不停於短暫,來到永恆 
 + 
 +>manorathenāsati dhāvato bahiḥ:  
 +>單憑心的推演,人所作服務只在於外表的短暫世界。(SB 5.18.12 ) Tapo divyam: 人該修煉苦行以聖潔自我