Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
savarana-sri-gaura-pada-padme [2024/11/03 07:33] – 建立 hostsavarana-sri-gaura-pada-padme [2024/11/11 01:22] (目前版本) host
行 1: 行 1:
 ===== Savarana-sri-gaura-pada-padme ===== ===== Savarana-sri-gaura-pada-padme =====
- Prarthana +==== (Prarthana,對Sri Gauranga蓮花足的一篇禱文) ==== 
- +== 1 == 
-(對Sri Gauranga蓮花足的一篇禱文) +>sri-krsna-caitanya prabhu doya koro more  
- +>toma bina ke doyalu jagat-samsare 
- +== == 
- +>patita-pavana-hetu tava avatara  
-(1) sri-krsna-caitanya prabhu doya koro more toma bina ke doyalu jagat-samsare +>mo sama patita prabhu na paibe ara 
-(2) patita-pavana-hetu tava avatara mo sama patita prabhu na paibe ara +== == 
-(3) ha ha prabhu nityananda, premananda, premananda sukhi krpabalokana koro ami boro duhkhi +>ha ha prabhu nityananda, premananda,  
-(4) doya koro sita-pati adwaita gosai tava krpa-bale pai caitanya-nitai+>sukhi krpabalokana koro ami boro duhkhi 
 +== == 
 +>doya koro sita-pati adwaita gosai  
 +>tava krpa-bale pai caitanya-nitai
    
-(5) ha ha swarup, sanatana, rupa, raghunatha bhatta-juga, sri-jiva ha prabhu lokanatha +== == 
-(6) doya koro sri-acarya prabhu srinivasa ramacandra-sanga mage narottama-dasa +>ha ha swarup, sanatana, rupa, raghunatha  
- +>bhatta-juga, sri-jiva ha prabhu lokanatha 
- +== == 
-   要旨: +>doya koro sri-acarya prabhu srinivasa  
 +>ramacandra-sanga mage narottama-dasa 
 +\\ \\ 
 +== 要旨: ==
 這是一首由Narottama dasa Thakura所編撰的一首歌,他向主Caitanya禱告:“我親愛的主啊,請對我仁慈,在三個世界之內,有誰比你更仁慈呢?”事實上,這是真的,不僅是Narottama dasa Thakura,而且Rupa Gosvami也是這樣向主 這是一首由Narottama dasa Thakura所編撰的一首歌,他向主Caitanya禱告:“我親愛的主啊,請對我仁慈,在三個世界之內,有誰比你更仁慈呢?”事實上,這是真的,不僅是Narottama dasa Thakura,而且Rupa Gosvami也是這樣向主
 Caitanya祈禱。Rupa Gosvami 在Prayaga (Allahabad) 第一次見到主Caitanya時, Sila Rupa Gosvami說:“我親愛的主,你是所有化身中最仁慈的,因為你正派送著對Krsna的愛,Krsna知覺。”當Krsna親身顯現時,他只要求我們皈依,但他並不輕易派送自己,他給了一個條件----“首先,你要皈依。”但這個化身,主Caitanya 儘管是Krsna本身,卻沒有給任何條件,他只是在派送:“請接受神的愛。”因此, 主Caitanya被視為最慷慨大度的化身。Narottama dasa Thakura說:“請對我施以仁慈,你是如此慷慨,因為你看到這個年代的靈魂是如此墮落,而你對他們非常憐憫,但你也要知道我是最墮落的,沒有誰比我更墮落。”Patita-pavana-hetu tava Caitanya祈禱。Rupa Gosvami 在Prayaga (Allahabad) 第一次見到主Caitanya時, Sila Rupa Gosvami說:“我親愛的主,你是所有化身中最仁慈的,因為你正派送著對Krsna的愛,Krsna知覺。”當Krsna親身顯現時,他只要求我們皈依,但他並不輕易派送自己,他給了一個條件----“首先,你要皈依。”但這個化身,主Caitanya 儘管是Krsna本身,卻沒有給任何條件,他只是在派送:“請接受神的愛。”因此, 主Caitanya被視為最慷慨大度的化身。Narottama dasa Thakura說:“請對我施以仁慈,你是如此慷慨,因為你看到這個年代的靈魂是如此墮落,而你對他們非常憐憫,但你也要知道我是最墮落的,沒有誰比我更墮落。”Patita-pavana-hetu tava