Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

sb_c3_creation [2024/10/29 03:05] – 建立 hostsb_c3_creation [2024/10/29 03:06] (目前版本) host
行 2: 行 2:
 SB 3.10.1 SB 3.10.1
  
-vidura uvāca +>vidura uvāca 
-antarhite bhagavati +>antarhite bhagavati 
-brahmā loka-pitāmahaḥ +>brahmā loka-pitāmahaḥ 
-prajāḥ sasarja katidhā +>prajāḥ sasarja katidhā 
-daihikīr mānasīr vibhuḥ+>daihikīr mānasīr vibhuḥ
  
 聖維杜拉說:「偉大的聖人啊,請讓我認識,當至尊人格首神隱世以後,婆羅賀摩 ─ 星際居民的祖父,是如何通過自己的軀體及心意,創造出生物體的軀體。」 聖維杜拉說:「偉大的聖人啊,請讓我認識,當至尊人格首神隱世以後,婆羅賀摩 ─ 星際居民的祖父,是如何通過自己的軀體及心意,創造出生物體的軀體。」
  
 SB 3.10.2 SB 3.10.2
- 
 ye ca me bhagavan pṛṣṭās ye ca me bhagavan pṛṣṭās
 tvayy arthā bahuvittama tvayy arthā bahuvittama