Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
sri_sri_gurv-astaka [2024/11/01 09:09] – 建立 hostsri_sri_gurv-astaka [2024/11/02 01:15] (目前版本) host
行 1: 行 1:
 ===== Sri Sri Gurv-astaka 八頌靈師 ===== ===== Sri Sri Gurv-astaka 八頌靈師 =====
  
-Srila Visvanatha Cakravarti Thakura 作 +==== Srila Visvanatha Cakravarti Thakura  === 
 +Srila Visvanatha Cakravarti Thakura 顯現於十七世紀中葉,是 Krishna 知覺使徒傳系中的一位偉大的靈性導師, 他說 “誰在 Brahma-muhurta,以最大的專注和情感,大聲地呤誦這篇對靈性導師的優美禱文,在臨死時,他就得以直接服務 Vrndavana 之主 Krishna。 
  
 +=== 1. ===
 +>samsara-davanala-lidha-loka-
 +>tranaya karunya-ghanaghanatvam 
 +>praptasya kalyana-gunarnavasya
 +>vande guroh sri-caranaravinda
  
 +<wrap lo>
 +samsara-物質存在(的);dava-anala-(被)森林大火;lidha-(被)困擾;loka-人們;tranaya-
 +拯救;karunya-仁慈;ghanaghana-tvam-雲的品質;praptasya-他獲得;kalyana-吉祥 的;guna-品質;arnavasya-他是海洋;vande-我頂拜;guroh-我的靈性導師的;sri-吉祥的;carana-aravindam-向蓮花足。</wrap>
  
-Srila Visvanatha Cakravarti Thakura顯現於十七世紀中葉,是Krishna知覺使徒傳系中的一位偉大的靈性導師,他說“誰Brahma-muhurta,以極大專注和情感, 大聲地呤誦這篇對靈性導師的優秀禱文,在死亡時候,他得以直接服務Vrndavana 之主Krishna。 +物質存在就好像森林大火。靈性導師承受慈悲之洋的恩賜普渡苦難無邊的物質世界,就如雨雲驟降,熄滅熊熊烈火。蓮花足下,靈性導師呀!我虔誠地頂拜您
  
  
  
-1、samsara-davanala-lidha-loka-+=== 2 === 
 +>mahaprabhoh kirtana-nrtya-gita- 
 +>vaditra-madyan-manaso rasena  
 +>romanca-kampasru-taranga-bhajo  
 +>vande guroh sri-caranarvinda
  
-tranaya karunya-ghanaghanatvam praptasya kalyana-gunarnavasya +<wrap lo>mahaprabhoh-主柴坦亞·瑪哈帕布;kirtana-(靠)唱頌;nrtya-舞蹈;gita-唱歌;vaditra-以樂器伴奏;madyat-快樂;manasah-他的心意;rasena-由於純粹奉獻的甘露;roma- anca-毛髮直豎;kampa-身體顫抖;asrutaranga-淚如雨瀉;bhajah-他感到;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
-  +
-vande guroh sri-caranaravinda+
  
 +載歌載舞,鼓鈸齊鳴,齊頌聖名,喜樂無邊,靈性導師喜見主采坦耶。摩訶巴布的齊頌聖名運動。心底處,他品嘗純粹奉獻的甘露,有時他會毛直豎,身體顫抖,淚如雨瀉 。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。
  
  
-samsara-物質存在(的);dava-anala-(被)森林大火;lidha-(被)困擾;loka-人們;tranaya+=== 3 === 
-拯救;karunya-仁慈;ghanaghana-tvam-雲的品質;praptasya-他獲得;kalyana-吉祥 的;guna-品質;arnavasya-他是海洋;vande-我頂拜;guroh-我的靈性導師的;sri-吉祥的;carana-aravindam-向蓮花足。+>sri-vigraharadhana-nitya-nana
 +>srngara-tan-mandira-marjanadau 
 +>yuktasya bhatams ca niyunjato pi 
 +>vande guroh sri-caranaravind
  
-質存在就好像森林大火。靈性導師承受慈悲之洋的恩賜,普渡苦難無邊的物質世界,就如雨雲驟降,熄滅熊熊烈火。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您+<wrap lo>sri-vigra-神像(的);aradhana-崇拜;nitya-每天;nana-(以)各種;srngara- 衣服飾;tat-主的;mandira-廟宇;marjana-adau-清潔等;yuktasya-他從事;bhaktan-他的門徒;ca-我;niyunjatah-他從事;api-也;vande-我頂拜;guroh-我的靈性導師的;sri- carana-aravindam-向蓮花足。</wrap>
  
 +靈性導師時常膜拜供奉在廟宇裡的Radha和krishna,還教門生如樣做,給神像穿戴華麗的衣飾,打掃清潔廟宇,用其他種種方法供奉主,在您的蓮花足下,靈性導師呀!我虔誠的頂拜您。
  
 +=== 4 ===
 +>catur-vidha-sri-bhagavat-prasada-
 +>svadv-anna-trptan hari-bhakta-sanghan 
 +>krtvaiva trptimbhajatah sadaiva
 +>vande guroh sri-caranaravinda
 +<wrap lo>
 +catuh-四;vidha-種類;sri-神聖的;bhagavat-prasada-供奉給奎師那的供品;svadu-美味的;anna-(用)食物;trptan-靈性上的滿足;hari-奎師那;bhakta-sanghan-奉獻者們;krtva-使;eva-這樣;trptim-滿足;bhajatah-他感到;sada-恒常地;eva-肯定地;vande- 我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
  
-2、mahaprabhoh kirtana-nrtya-gita-+靈性導師時常供奉krishna四種美味可口的食物(舐的。咀嚼的。渴飲的。吸啜的) 但見奉獻者享用祭餘,他使心滿意足。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。
  
-vaditra-madyan-manaso rasena romanca-kampasru-taranga-bhajo vande guroh sri-caranarvinda+=== 5 === 
 +>sri-radhika-madhavayor apara- 
 +>madhurya-lila-guna-rupa-namnam 
 +>prati-ksanasvadana-lolupasya 
 +>vande guroh sri-caranaravinda
  
 +<wrap lo>sri-radhika-Srimati Radharani;madhavayoh-主Madhava(djvf);apara-無限
 +的;madhurya-情侶的;lila-逍遙時光;guna-品質;rupa-形象;namnam-聖名;prati-ksana- 每時每刻;asvadana-品嘗;lolupasya-他渴望;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
  
-mahaprabhoh-主柴坦亞·瑪哈帕布;kirtana-(靠)唱頌;nrtya-舞蹈;gita-唱歌;vaditra-以樂器伴奏;madyat-快樂;manasah-他的心意;rasena-由於純粹奉獻的甘露;roma- anca-毛髮直豎;kampa-身體顫抖;asrutaranga-淚如雨瀉;bhajah-他感到;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。+靈性導師切望聆聽Radha和Madhava的愛戀之情,他們無數的逍遙時光,無時無刻,他都熱切盼望品嘗。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您
  
-載歌載舞,鼓鈸齊鳴,齊頌聖名,喜樂無邊,靈性導師喜見主采坦耶。摩訶巴布的齊頌聖名運動。心底處,他品嘗純粹奉獻的甘露,有時他會毛直豎,身體顫抖,淚如雨瀉 。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 
  
 +=== 6 ===
 +>nikunja-yuno rati-keli-siddhyai
 +>ya yalibhir yuktir apesaniya 
 +>tatrati-daksyad ati-vallabhasya 
 +>vande guroh sri-caranaravinda
  
 +<wrap lo>nikunja-yunah-Radha和krsna;rati-情侶之愛;keli-逍遙時光;siddhyai-為使完美;yaya-無論什麼;alibhih-被牧牛姑娘;yuktih-安排;apeksaniya-令人想往的;tatra-關於此事;ati-daksyat-因為擅長;ati-vallabhasya-主對她們感到親切;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
  
-3、sri-vigraharadhana-nitya-nana-+主對靈性導師十分親切。靈性導師善於協助牧牛女,這些在溫達文拿林中的姑娘,千方百計給Radha和Krishna姻緣牽引,使他們共諧和好,在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。
  
-srngara-tan-mandira-marjanadau yuktasya bhatams ca niyunjato pi 
-  
-vande guroh sri-caranaravinda 
  
 +=== 7 ===
 +>saksad-dharitvena samasta-sastrir
 +>uktas tatha bhavyata eva sadbhih 
 +>kintu prabhor yah priya eva tasya 
 +>vande guroh sri-caranaravinda
  
 +<wrap lo>saksat-直接;hari-tvena-(擁有)哈瑞的品質; samasta-所有; sastraih-被經典;uktah-承認;tatha-這樣;bhavyate-被認為;eva-也;sadbhih-被偉大聖人;kintu-無論如何;prabhoh-對主;yah-他;priyah-親切;eva-當然;tasya-他(古茹);vande-我頂拜;guroh- 我的靈性導師的;sri-carana-aravindam-向蓮花足。</wrap>
  
-sri-vigraha-arca-vigraha-神();aradhana-崇拜;nitya-每天;nana-(以)各種;srngara- 衣服飾物;tat-主的;mandira-廟宇;marjana-adau-清潔等;yuktasya-他從事;bhaktan-他的門徒;ca-我;niyunjatah-他從事;api-也;vande-我頂拜;guroh-我的靈性導師的;sri- carana-aravindam-向蓮花足+靈性導師是主至親密的僕人。榮耀他,要榮耀至高無上的主一樣。所有啟示經典都證實了這點,一切聖人亦如樣跟隨。在您蓮花足下,靈性導師呀!我虔誠地頂拜您
  
-靈性導師時常膜拜供奉在廟宇裡Radha和krishna,還教門生如樣做,給神像穿戴華麗衣飾,打掃清潔廟宇,用其種種方法供奉主,在您的蓮花足下,靈性導師呀!虔誠的頂拜+=== 8 == 
 +>yasya prasadad bhagavat-prasado  
 +>yasyaprasadan na gatih kuto pi 
 +>dhyayan stuvams tasya yasas tri-sandhyam  
 +>vande guroh sri-caranaravinda 
 +<wrap lo> 
 +yasya-他的(靈性導師的) ;prasadat-仁慈;bhagavat-奎師那();prasadah-仁慈;yasya- 的;aprasadat-沒有仁慈;na-不;gatih-進步方法;kutah api-從任何地方;dhyayan-冥想;stuvan-讚揚;tasya-他(靈性導師);yasah-榮耀;tri-sandhyam-一天三次(日出,中午, 日落);vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足</wrap>
  
- +靈性導師呀我應該時常記著您。顯揚您,在您的蓮花足下,每天最少虔誠地頂拜您三回。只有憑籍靈性導師的恩慈,我們才獲得krishna的福蔭沒有靈性導師的恩寵,靈修路途寸步不前。
-4、catur-vidha-sri-bhagavat-prasada- +
- +
-svadv-anna-trptan hari-bhakta-sanghan krtvaiva trptimbhajatah sadaiva +
-vande guroh sri-caranaravinda +
- +
- +
- +
-catuh-四;vidha-種類;sri-神聖的;bhagavat-prasada-供奉給奎師那的供品;svadu-美味的;anna-(用)食物;trptan-靈性上的滿足;hari-奎師那;bhakta-sanghan-奉獻者 +
-們;krtva-使;eva-這樣;trptim-滿足;bhajatah-他感到;sada-恒常地;eva-肯定地;vande- 我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。 +
- +
-靈性導師時常供奉krishna四種美味可口的食物(舐的。咀嚼的。渴飲的。吸啜的) 但見奉獻者享用祭餘,他使心滿意足。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 +
- +
- +
- +
-5、sri-radhika-madhavayor apara- +
- +
-madhurya-lila-guna-rupa-namnam prati-ksanasvadana-lolupasya +
-  +
-vande guroh sri-caranaravinda +
- +
- +
- +
-sri-radhika-Srimati Radharani;madhavayoh-主Madhava(djvf);apara-無限 +
-的;madhurya-情侶的;lila-逍遙時光;guna-品質;rupa-形象;namnam-聖名;prati-ksana- 每時每刻;asvadana-品嘗;lolupasya-他渴望;vande-我頂拜;guroh-我的靈性導師 +
-的;sri-carana-aravindam-向蓮花足。 +
- +
-靈性導師切望聆聽Radha和Madhava的愛戀之情,他們無數的逍遙時光,無時無刻,他都熱切盼望品嘗。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 +
- +
- +
-6、nikunja-yuno rati-keli-siddhyai +
- +
-ya yalibhir yuktir apesaniya tatrati-daksyad ati-vallabhasya vande guroh sri-caranaravinda +
- +
- +
-nikunja-yunah-Radha和krsna;rati-情侶之愛;keli-逍遙時光;siddhyai-為使完美;ya +
-ya-無論什麼;alibhih-被牧牛姑娘;yuktih-安排;apeksaniya-令人想往的;tatra-關於此事;ati-daksyat-因為擅長;ati-vallabhasya-主對她們感到親切;vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。 +
- +
-主對靈性導師十分親切。靈性導師善於協助牧牛女,這些在溫達文拿林中的姑娘,千方百計給Radha和Krishna姻緣牽引,使他們共諧和好,在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 +
- +
- +
- +
-7、saksad-dharitvena samasta-sastrir +
- +
-uktas tatha bhavyata eva sadbhih kintu prabhor yah priya eva tasya vande guroh sri-caranaravinda +
-  +
- +
- +
-saksat-直接;hari-tvena-(擁有)哈瑞的品質; samasta-所有; sastraih-被經典;uktah-承認;tatha-這樣;bhavyate-被認為;eva-也;sadbhih-被偉大聖人;kintu-無論如 +
-何;prabhoh-對主;yah-他;priyah-親切;eva-當然;tasya-他(古茹);vande-我頂拜;guroh- 我的靈性導師的;sri-carana-aravindam-向蓮花足。 +
- +
-靈性導師是主至親密的僕人。榮耀他,要像榮耀至高無上的主一樣。所有的啟示經典都證實了這點,一切聖人亦如樣跟隨。在您的蓮花足下,靈性導師呀!我虔誠地頂拜您。 +
- +
- +
- +
-8、yasya prasadad bhagavat-prasado yasyaprasadan na gatih kuto pi +
-dhyayan stuvams tasya yasas tri-sandhyam vande guroh sri-caranaravinda +
- +
- +
-yasya-他的(靈性導師的) ;prasadat-仁慈;bhagavat-奎師那(的);prasadah-仁慈;yasya- 他的;aprasadat-沒有仁慈;na-不;gatih-進步方法;kutah api-從任何地方;dhyayan-冥想;stuvan-讚揚;tasya-他(靈性導師);yasah-榮耀;tri-sandhyam-一天三次(日出,中午, 日落);vande-我頂拜;guroh-我的靈性導師的;sri-carana-aravindam-向蓮花足。 +
- +
-靈性導師呀!我應該時常記著您。顯揚您,在您的蓮花足下,每天最少虔誠地頂拜您三回。只有憑籍靈性導師的恩慈,我們才獲得krishna的福蔭;沒有靈性導師的恩寵,靈修路途寸步不前。+