Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

下次修改
前次修改
sri_tulasi_pranama [2024/11/03 08:04] – 建立 hostsri_tulasi_pranama [2024/11/11 06:55] (目前版本) host
行 1: 行 1:
 ===== Sri Tulasi pranama ===== ===== Sri Tulasi pranama =====
  
- +>vrndayai tulasi-devyai  
- +>priyayai kasavasya ca  
- +>krsna-bhkti-prade devi  
-vrndayai tulasi-devyai priyayai kasavasya ca krsna-bhkti-prade devi satyavatyai namo namah +>satyavatyai namo namah 
- +== 字譯 == 
- +<fs x-medium>vrndayai-向Vrda;tulasi-devyai-向Tulasi Devi;priyayai-對…親切;kesavasya-向主Kesava;ca-和;krsna-bhakti-對主奎師那的奉獻服務;prade-賜予;devi-女神啊;satya- vatyai-向Satyavati;namah namah-一再頂拜。</fs> 
-vrndayai-向Vrda;tulasi-devyai-向Tulasi Devi;priyayai-對…親切;kesavasya-向主Kesava;ca-和;krsna-bhakti-對主奎師那的奉獻服務;prade-賜予;devi-女神啊;satya- vatyai-向Satyavati;namah namah-一再頂拜。 +== 譯文 ==
 我一次又一次地跪拜Krsna的至愛--Vrnda,Srimati Tulasi Devi,女神啊!你擁有至高的真理,賞賜對Krsna的奉獻服務。 我一次又一次地跪拜Krsna的至愛--Vrnda,Srimati Tulasi Devi,女神啊!你擁有至高的真理,賞賜對Krsna的奉獻服務。