Hare Krishna

वेदः . vedas . knowledge . 知識

差異處

這裏顯示兩個版本的差異處。

連向這個比對檢視

兩邊的前次修訂版前次修改
下次修改
前次修改
vedanta_intro [2024/11/10 03:41] hostvedanta_intro [2024/11/10 07:42] (目前版本) host
行 4: 行 4:
 吠檀多 Vedānta 由 Vedā 及anta 的組合成字,其中 Veda 的意思是知識,anta 的意思是終極的,合起來的意思是終極的知識 。 吠檀多 Vedānta 由 Vedā 及anta 的組合成字,其中 Veda 的意思是知識,anta 的意思是終極的,合起來的意思是終極的知識 。
  
-Kṛṣṇa 在《博伽梵歌》中說,vedaiś ca sarvair aham eva vedyam [Bg. 15.15]:「閱讀韋經經的最終目的是認識**我**。」+Kṛṣṇa 在《博伽梵歌》中說,vedaiś ca sarvair aham eva vedyam [Bg. 15.15]:「閱讀韋經經的最終目的是認識**我**。」
    
-能懂吠檀多哲學都是非常博學的學者。至少必定是十分淵博的梵文學者,必須有足夠智慧理解吠檀多經是甚麼。因為這部典一切經文,都句記述。像吠檀多經第一句經文: athāto brahma jijñāsā。只有三句字:ataḥ、brahma、jijñāsā。這幾句字蘊藏了浩瀚的哲學。+能懂吠檀多哲學都是非常博學的學者。至少必定是十分淵博的梵文學者,必須有足夠智慧理解吠檀多經是甚麼。因為吠檀多經文,都以短句形式記述。像吠檀多經第一句經文: athāto brahma jijñāsā。只有三句字:ataḥ、brahma、jijñāsā。這幾句字蘊藏了浩瀚的哲學。
  
-其後下一句格言是 janmādy asya yataḥ [SB 1.1.1]。 Janma, ādi, asya, yataḥ。 「從那來,」asya,viśvasya,「這宇宙裡的一切展示」,這宇宙展示從那而來,它停留在那在那瓦解。 Janmādy asya yataḥ。吠檀多就是以這形式寫成,Vedānta-sūtra 言簡意賅的暗語,是全部韋陀的目的。+其後下一句經文是 janmādy asya yataḥ [SB 1.1.1]。 Janma, ādi, asya, yataḥ。 「從那來,」asya,viśvasya,「這宇宙裡的一切展示」,這宇宙展示從那而來,它停留在那,在那瓦解。 Janmādy asya yataḥ。吠檀多就是以這形式寫成,Vedānta-sūtra 言簡意賅編寫,是全部韋陀文獻的目的。
    
  
-所以要解讀這些語,有超強的腦力,或者是非常標準的學歷。所有的阿者尼耶(ācāryas),阿者尼耶是掌控韋陀文的重要人物,如 Śaṅkarācārya,Madhvācārya,Rāmānujācārya,他們無不為吠檀多經作評。因為,除非能解讀 Vedānta-sūtra,否則能被承認為欽授的阿者尼耶。韋陀的系統不容許任何人都可成為阿者尼耶,他必須為《吠檀多》作出自己的解於陳述,這稱為 prasthāna-traya。 +所以要解讀這些語,須有超強力,或十分高學歷。所有的阿者尼耶(ācāryas),阿者尼耶是掌控韋陀文的重要人物,如 Śaṅkarācārya,Madhvācārya,Rāmānujācārya,他們無不為吠檀多經作評。因為,除非能解讀 Vedānta-sūtra,否則配當阿者尼耶。韋系統不接受任何人為阿者尼耶,除非他能為自己解讀《吠檀多》及寫作評,這稱為 prasthāna-traya。 
-去到最後吠檀多經就如 Kṛṣṇa 所說,vedaiś ca sarvaiḥ。 Sarvaiḥ 所有一字意思包括了吠檀多經。 Vedaiś ca sarvair aham eva vedyam [博伽梵歌15.15]:韋經(包括吠檀多經)「就是為了認識我。」,為什麼呢? 博伽梵歌繼續說:vedānta-kṛt vedānta-vit ca aham。 Vedānta-kṛt,「我是 Vedānta-sūtra 的編纂者。」吠檀多經是由聖維亞薩編纂的,Dvaipāyana Vyāsa,而他正是 Kṛṣṇa 的化身。+ 
 +終極來說,就如 Kṛṣṇa 所說,vedaiś ca sarvaiḥ。 其中的 sarvaiḥ (所有)一字包括了吠檀多經。 Vedaiś ca sarvair aham eva vedyam [博伽梵歌15.15]Kṛṣṇa 說經(包括吠檀多經)的目的是為了認識****。」 博伽梵歌說:vedānta-kṛt vedānta-vit ca aham。 Vedānta-kṛt,「我是 Vedānta-sūtra 的編纂者。」吠檀多經是由聖維亞薩編纂的,Dvaipāyana Vyāsa,而他正是 Kṛṣṇa 的化身。
    
-吠檀多經由聖維亞薩編寫,而因為聖維亞薩是祂的化身,因此跟祂沒有分別。 vedanta-kṛt 是指吠檀多的編篡者吠檀多的編篡者亦就是 vedanta-vit(認識吠檀多的人)。因為我寫過一些書,所以我知道我寫書的目的為何你不會知道。我的目的你不。因此,Kṛṣṇa 說 vedānta-kṛt (Vedānta-sūtra 的編纂者)及 vedānta-vit(認識吠檀多的人)。 +聖維亞薩為主的化身,吠檀多經由聖維亞薩編寫,因此與主無異。 vedanta-kṛt 是指編寫吠檀多的,吠檀多的編篡者亦就是 vedanta-vit(認識吠檀多的人)。 
- +是由作者所寫作者肯定知道這書的目的。其他人沒法知道。就像我的目的你不知一樣。因此,Kṛṣṇa 說 vedānta-kṛt (Vedānta-sūtra 的編纂者)及 vedānta-vit(認識吠檀多的人)。
-註: +
- +
-中譯:吠檀多、韋達終極、韋丹塔 +
-別名:+
  
-    Brahma-sūtra  梵書 
-    ŚārīrakaVyāsa-sūtra 
-    Bādarāyana-sūtra 
-    Uttara-mīmāmsā 
-    Vedānta-darsana 
  
 +      - Brahma-sūtra  梵書
 +  -     ŚārīrakaVyāsa-sūtra
 +  -     Bādarāyana-sūtra
 +  -     Uttara-mīmāmsā
 +  -     Vedānta-darsana
  
 學派: 學派:
  
-Sankaracarya kevaladvaita advaita-vada   (一元論) +  - Sankaracarya kevaladvaita advaita-vada   (一元論) 
-Ramanujacarya visistadvaita vada  (具體一元論) +  Ramanujacarya visistadvaita vada  (具體一元論) 
-Madhvacarya suddha-dvaitadvaita vada  (純一元二元論) +  Madhvacarya suddha-dvaitadvaita vada  (純一元二元論) 
-Nimbhaka dvaitadvaita vada  (一元二元論) +  Nimbhaka dvaitadvaita vada  (一元二元論) 
-Visnu Swami suddha-advaita vada  (純二元論) +  Visnu Swami suddha-advaita vada  (純二元論) 
-Baladeva Vidyabhusana acintaya-bhedabheda-tattva  (不可思議即一即二論)+  Baladeva Vidyabhusana acintaya-bhedabheda-tattva  (不可思議即一即二論)
  
 sutra:精短詩句,言簡意劾表達所有知識精華,必須普及、通用,在語言表現上無可挑剔。 sutra:精短詩句,言簡意劾表達所有知識精華,必須普及、通用,在語言表現上無可挑剔。