Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg1.10

這是本文件的舊版!


अपर्याप्त‍ं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्त‍ं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam Synonyms

aparyāptam — immeasurable; tat — that; asmākam — of ours; balam — strength; bhīṣma — by Grandfather Bhīṣma; abhirakṣitam — perfectly protected; paryāptam — limited; tu — but; idam — all this; eteṣām — of the Pāṇḍavas; balam — strength; bhīma — by Bhīma; abhirakṣitam — carefully protected.

10.「我們的實力強大得難以估量,何况老祖父彼斯瑪燾護我們,不叫我們受損。潘達瓦兄弟的軍隊,儘管比瑪小心翼翼,盡力羽庇,力量畢竟有限。

要旨

在這裏,杜尤丹拿比較了雙方的實力。他認爲他一方的軍力强大得無法估計,尤其在最富經驗的將軍 ─ 老祖父彼斯瑪 ─ 的燾護之下。另一方面,潘達瓦兄弟的軍力有限,不過由經驗較次的將軍比瑪羽庇。在彼斯瑪之前,比瑪並不算一回事。杜尤丹拿往往嫉視比瑪,他很淸楚,他如果被殺,必是比瑪殺他。但同時,有十分優秀的將軍彼斯瑪在塲,他極有信心取得勝利。他得到的結論是,他必獲勝。