Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg1.13

這是本文件的舊版!


1 章 13 節

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥

tataḥ śaṅkhāś ca bheryaś ca
paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta
sa śabdas tumulo ’bhavat
字譯

tataḥ—隨着;śaṅkhāḥ—貝殼響號;ca—和;bheryaḥ—角笛;ca—和;paṇava-ānaka—喇叭和鼓;go-mukhāḥ—號角;sahasā—突然同在一起;eva—肯定的;abhyahanyanta—在同一時間被吹奏;saḥ—那;śabdaḥ—複合的聲音;tumulaḥ—喧噪的;abhavat—變得。

譯文

跟着,海螺、銅號、喇叭、鼓、角號同時轟然並奏,喧嚣異常。