Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg1.27

這是本文件的舊版!


2तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyms

tān — all of them; samīkṣya — after seeing; saḥ — he; kaunteyaḥ — the son of Kuntī; sarvān — all kinds of; bandhūn — relatives; avasthitān — situated; kṛpayā — by compassion; parayā — of a high grade; āviṣṭaḥ — overwhelmed; viṣīdan — while lamenting; idam — thus; abravīt — spoke.

. 琨蒂之子阿尊拿看到了所有朋友和親人之後,滿懷悲惻,於是說: