Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg1.46

這是本文件的舊版!


सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्न‍मानसः ॥ ४६ ॥

sañjaya uvāca
evam uktvārjunaḥ saṅkhye
rathopastha upāviśat
visṛjya sa-śaraṁ cāpaṁ
śoka-saṁvigna-mānasaḥ
字譯

sañjayaḥ uvāca — Sanjaya 說; evam——因此; uktvā — 說; arjunaḥ──阿朱那; saṅkhye-在戰場上;拉塔-戰車的; upasthe-在座位上; upaviśat-再次坐下; visṛjya-放在一邊; sa-saram — 連同箭頭; capam——弓; śoka-哀嘆; sṁvigna-苦惱; mānasah-在腦中。

譯文

46. 山傑耶說: 「在戰場上, 阿尊拿說完後, 拋下弓箭, 在戰車上坐下來, 心情悲苦。」

要旨

阿尊拿視察敵况的時候,站在戰車上,但現在滿心悲苦,將弓箭拋在—旁,坐了下來。這樣仁厚好心腸的人,在爲主奉獻服務中,可接受自我知識。 巴帝維丹達闡釋聖典《博伽梵歌》第一章「在庫茹之野視察兩方的軍隊」之終。