Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg11.21

這是本文件的舊版!


अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भ‍ीता: प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा: स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: ॥ २१ ॥ amī hi tvāṁ sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti svastīty uktvā maharṣi-siddha-saṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ

字譯

amī — 所有那些;hi — 肯定地;tvām — 向祢;sura-saṅghāḥ — 一群半人神;viśanti — 進入;kecit — 他們有些;bhītāḥ — 由於恐懼;prāñjalayaḥ — 雙手合什;gṛṇanti — 向……祈禱;svasti — 所有和平;iti — 如此;uktvā — 那樣說;maharṣi — 偉大的聖賢;siddha-saṅghāḥ — 完整的聖賢;stuvanti — 唱着頌歌;tvām — 向祢;stutibhiḥ — 以禱告;puṣkalābhiḥ — 吠陀詩歌。

譯文

「一切半神人都皈依妳,跟祢合爲一體。他們都害怕;他們合什,唱着《韋達》的讚歌。

要旨

在一切星系的半神人,害怕主宇宙形體的可怕展示和焚灼的光燦,因此祈禱,請求主的庇護。