Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg11.28

這是本文件的舊版!


यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्‍त्राण्यभिविज्‍वलन्ति ॥ २८ ॥ yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti

yathā——好像;nadīnām——河流的;bahavaḥ——很多;ambu-vegāḥ——水中的浪;samudram——海洋;eva——肯定地;abhimukhāḥ——走向;dravanti——滑去;tathā——同樣地;tava——祢的;amī——所有那些;nara-loka-vīrāḥ——人類社會中的君王;viśanti——進入;vaktrāṇi——口中;abhivijvalanti——火焰的。 28.「如川入海,這些偉大的戰士湧入祢燃燒着的口裡,跟着死亡。

字譯
譯文
要旨