Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg11.28

這是本文件的舊版!


यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्‍त्राण्यभिविज्‍वलन्ति ॥ २८ ॥ yathā nadīnāṁ bahavo ’mbu-vegāḥ samudram evābhimukhā dravanti tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti

字譯

yathā — 好像;nadīnām — 河流的;bahavaḥ — 很多;ambu-vegāḥ — 水中的浪;samudram — 海洋;eva — 肯定地;abhimukhāḥ — 走向;dravanti — 滑去;tathā — 同樣地;tava — 祢的;amī — 所有那些;nara-loka-vīrāḥ — 人類社會中的君王;viśanti — 進入;vaktrāṇi — 口中;abhivijvalanti — 火焰的。

譯文

「如川入海,這些偉大的戰士湧入祢燃燒着的口裡,跟着死亡。