Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg11.29

這是本文件的舊版!


यथा प्रदीप्‍तं ज्‍वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा: । तथैव नाशाय विशन्ति लोका- स्तवापि वक्‍त्राणि समृद्धवेगा: ॥ २९ ॥ yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ

字譯

yathā — 好像;pradīptam — 熾燃的;jvalanam — 火;pataṅgāḥ — 飛蛾;viśanti — 進入;nāśāya — 毀滅;samṛddha — 完全的;vegāḥ — 速度;tathā eva — 同樣地;nāśāya — 毀滅;viśanti — 進入;lokāḥ — 所有人;tava — 向祢;api — 還有;vaktrāṇi — 在口中;samṛddha-vegāḥ — 以全速。

譯文

「如飛蛾撲進皇皇的火,我看到,所有人都極快地湧入祢的口裡。