本頁之翻譯:
- zh-tw
- en
Bg11.31
這是本文件的舊版!
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ ākhyāhi me ko bhavān ugra-rūpo namo ’stu te deva-vara prasīda vijñātum icchāmi bhavantam ādyaṁ na hi prajānāmi tava pravṛttim ākhyāhi——請解釋;me——向我;kaḥ——誰;bhavān——祢;ugra-rūpaḥ——凶猛的形像;namaḥ astu——揖拜;te——向祢;deva-vara——半人神中偉大的一個;prasīda——垂賜;vijñātum——祇要知道;icchāmi——我想;bhavantam——祢;ādyam——原本的;na——永不;hi——肯定地;prajānāmi——我知道;tava——祢的;pravṛttim——使命。
譯文
31.「衆神之主哇!祢的形體這麼兇猛,請吿訴我袮是誰。我頂拜袮。請對我仁慈。我不知道祢的使命,可是,我想祢吿訴我。」