Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg11.31

這是本文件的舊版!


आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ ākhyāhi me ko bhavān ugra-rūpo namo ’stu te deva-vara prasīda vijñātum icchāmi bhavantam ādyaṁ na hi prajānāmi tava pravṛttim

字譯

ākhyāhi — 請解釋;me — 向我;kaḥ — 誰;bhavān — 祢;ugra-rūpaḥ — 凶猛的形像;namaḥ astu — 揖拜;te — 向祢;deva-vara — 半人神中偉大的一個;prasīda — 垂賜;vijñātum — 祇要知道;icchāmi — 我想;bhavantam — 祢;ādyam — 原本的;na — 永不;hi — 肯定地;prajānāmi — 我知道;tava — 祢的;pravṛttim — 使命。

譯文

「衆神之主哇!祢的形體這麼兇猛,請吿訴我袮是誰。我頂拜袮。請對我仁慈。我不知道祢的使命,可是,我想祢吿訴我。」