Hare Krishna

वेदः . vedas . knowledge . 知識

本頁之翻譯:

Bg18.32

這是本文件的舊版!


अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धि: सा पार्थ तामसी ॥ ३२ ॥ adharmaṁ dharmam iti yā manyate tamasāvṛtā sarvārthān viparītāṁś ca buddhiḥ sā pārtha tāmasī

字譯

adharmam — 非宗教;dharmam — 宗教;iti — 如此;yā — 那;manyate — 以為;tamasā — 被迷幻;āvṛtā — 遮蓋;sarva-arthān — 所有事物;viparītān — 錯誤的方向;ca — 還有;buddhiḥ — 智慧;sa — 那;pārtha — 啊!彼利妲之子;tāmasī — 在愚昧的型態。

譯文

「以非宗敎爲宗敎,以宗敎爲非宗敎,受假象和黑暗的迷惑,永遠朝錯誤的方向努力;琵莉妲之子呀!這種理解是在愚眛型態之中。